galaddaanagaMDaM miladbhRuMgaShaMDaM
chalachchaaruSuMDaM jagattraaNaSauMDam |
kanaddaMtakaaMDaM vipadbhaMgachaMDaM
SivaprEmapiMDaM bhajE vakratuMDam || 1 ||

anaadyaMtamaadyaM paraM tattvamarthaM
chidaakaaramEkaM tureeyaM tvamEyam |
haribrahmamRugyaM parabrahmaroopaM
manOvaagateetaM mahaHSaivameeDE || 2 ||

svaSaktyaadi SaktyaMta siMhaasanasthaM
manOhaari sarvaaMgaratnOrubhooSham |
jaTaaheeMdugaMgaasthiSamyaakamauLiM
paraaSaktimitraM namaH paMchavaktram || 3 ||

SivESaanatatpooruShaaghOravaamaadibhiH
paMchabhirhRunmukhaiH ShaDbhiraMgaiH |
anaupamya ShaTtriMSataM tattvavidyaamateetaM
paraM tvaaM kathaM vEtti kO vaa || 4 ||

pravaaLapravaahaprabhaaSONamardhaM
marutvanmaNi SreemahaH Syaamamardham |
guNasyootamEtadvapuH SaivamaMtaH
smaraami smaraapattisaMpattihEtOH || 5 ||

svasEvaasamaayaatadEvaasurEMdraa
namanmauLimaMdaaramaalaabhiShiktam |
namasyaami SaMbhO padaaMbhOruhaM tE
bhavaaMbhOdhipOtaM bhavaanee vibhaavyam || 6 ||

jagannaatha mannaatha gaureesanaatha
prapannaanukaMpinvipannaartihaarin |
mahaHstOmamoortE samastaikabaMdhO
namastE namastE punastE namOstu || 7 ||

viroopaakSha viSvESa viSvaadidEva
trayee moola SaMbhO Siva tryaMbaka tvam |
praseeda smara traahi paSyaavamuktyai
kShamaaM praapnuhi tryakSha maaM rakSha mOdaat || 8 ||

mahaadEva dEvESa dEvaadidEva
smaraarE puraarE yamaarE harEti |
bruvaaNaH smariShyaami bhaktyaa
bhavaMtaM tatO mE dayaaSeela dEva praseeda || 9 ||

tvadanyaH SaraNyaH prapannasya nEti
praseeda smarannEva hanyaastu dainyam |
na chEttE bhavEdbhaktavaatsalyahaanistatO
mE dayaaLO sadaa sannidhEhi || 10 ||

ayaM daanakaalastvahaM daanapaatraM
bhavaanEva daataa tvadanyaM na yaachE |
bhavadbhaktimEva sthiraaM dEhi mahyaM
kRupaaSeela SaMbhO kRutaarthOsmi tasmaat || 11 ||

paSuM vEtsi chEnmaaM tamEvaadhirooDhaH
kalaMkeeti vaa moordhni dhatsE tamEva |
dvijihvaH punaH sOpi tE kaMThabhooShaa
tvadaMgeekRutaaH Sarva sarvEpi dhanyaaH || 12 ||

na SaknOmi kartuM paradrOhalESaM
kathaM preeyasE tvaM na jaanE gireeSa |
tathaahi prasannOsi kasyaapi
kaaMtaasutadrOhiNO vaa pitRudrOhiNO vaa || 13 ||

stutiM dhyaanamarchaaM yathaavadvidhaatuM
bhajannapyajaananmahESaavalaMbE |
trasaMtaM sutaM traatumagrE
mRukaMDOryamapraaNanirvaapaNaM tvatpadaabjam || 14 ||

SirO dRuShTi hRudrOga Soola pramEhajvaraarSO jaraayakShmahikkaaviShaartaan |
tvamaadyO bhiShagbhEShajaM bhasma SaMbhO
tvamullaaghayaasmaanvapurlaaghavaaya || 15 ||

daridrOsmyabhadrOsmi bhagnOsmi dooyE
viShaNNOsmi sannOsmi khinnOsmi chaaham |
bhavaanpraaNinaamaMtaraatmaasi SaMbhO
mamaadhiM na vEtsi prabhO rakSha maaM tvam || 16 ||

tvadakShNOH kaTaakShaH patEttryakSha yatra
kShaNaM kShmaa cha lakShmeeH svayaM taM vRuNaatE |
kireeTasphurachchaamarachCatramaalaakalaacheegajakShaumabhooShaaviSEShaiH || 17 ||

bhavaanyai bhavaayaapi maatrE cha pitrE
mRuDaanyai mRuDaayaapyaghaghnyai makhaghnE |
SivaaMgyai SivaaMgaaya kurmaH Sivaayai
SivaayaaMbikaayai namastryaMbakaaya || 18 ||

bhavadgauravaM mallaghutvaM viditvaa
prabhO rakSha kaaruNyadRuShTyaanugaM maam |
SivaatmaanubhaavastutaavakShamOhaM
svaSaktyaa kRutaM mEparaadhaM kShamasva || 19 ||

yadaa karNaraMdhraM vrajEtkaalavaahadviShatkaMThaghaMTaa ghaNaatkaaranaadaH |
vRuShaadheeSamaaruhya dEvaupavaahyaMtadaa
vatsa maa bheeriti preeNaya tvam || 20 ||

yadaa daaruNaabhaaShaNaa bheeShaNaa mE
bhaviShyaMtyupaaMtE kRutaaMtasya dootaaH |
tadaa manmanastvatpadaaMbhOruhasthaM
kathaM niSchalaM syaannamastEstu SaMbhO || 21 ||

yadaa durnivaaravyathOhaM SayaanO
luThanniHSvasanniHsRutaavyaktavaaNiH |
tadaa jahnukanyaajalaalaMkRutaM tE
jaTaamaMDalaM manmanOmaMdirE syaat || 22 ||

yadaa putramitraadayO matsakaaSE
rudaMtyasya haa keedRuSeeyaM daSEti |
tadaa dEvadEvESa gaureeSa SaMbhO
namastE SivaayEtyajasraM bravaaNi || 23 ||

yadaa paSyataaM maamasau vEtti
naasmaanayaM Svaasa EvEti vaachO bhavEyuH |
tadaa bhootibhooShaM bhujaMgaavanaddhaM
puraarE bhavaMtaM sphuTaM bhaavayEyam || 24 ||

yadaa yaatanaadEhasaMdEhavaahee
bhavEdaatmadEhE na mOhO mahaanmE |
tadaa kaaSaSeetaaMSusaMkaaSameeSa
smaraarE vapustE namastE smaraami || 25 ||

yadaapaaramachCaayamasthaanamadbhirjanairvaa viheenaM gamiShyaami maargam |
tadaa taM niruMdhaMkRutaaMtasya maargaM
mahaadEva mahyaM manOgnyaM prayachCa || 26 ||

yadaa rauravaadi smarannEva bheetyaa
vrajaamyatra mOhaM mahaadEva ghOram |
tadaa maamahO naatha kastaarayiShyatyanaathaM paraadheenamardhEMdumauLE || 27 ||

yadaa SvEtapatraayataalaMghyaSaktEH
kRutaaMtaadbhayaM bhaktivaatsalyabhaavaat |
tadaa paahi maaM paarvateevallabhaanyaM
na paSyaami paataaramEtaadRuSaM mE || 28 ||

idaaneemidaaneeM mRutirmE bhavitreetyahO saMtataM chiMtayaa peeDitOsmi |
kathaM naama maa bhoonmRutau bheetirEShaa
namastE gateenaaM gatE neelakaMTha || 29 ||

amaryaadamEvaahamaabaalavRuddhaM
haraMtaM kRutaaMtaM sameekShyaasmi bheetaH |
mRutau taavakaaMghryabjadivyaprasaadaadbhavaaneepatE nirbhayOhaM bhavaani || 30 ||

jaraajanmagarbhaadhivaasaadiduHkhaanyasahyaani jahyaaM jagannaatha dEva |
bhavaMtaM vinaa mE gatirnaiva SaMbhO
dayaaLO na jaagarti kiM vaa dayaa tE || 31 ||

SivaayEti SabdO namaHpoorva ESha
smaranmuktikRunmRutyuhaa tattvavaachee |
mahESaana maa gaanmanastO vachastaH
sadaa mahyamEtatpradaanaM prayachCa || 32 ||

tvamapyaMba maaM paSya SeetaaMSumauLipriyE bhEShajaM tvaM bhavavyaadhiSaaMtau
bahuklESabhaajaM padaaMbhOjapOtE
bhavaabdhau nimagnaM nayasvaadya paaram || 33 ||

anudyallalaaTaakShi vahni prarOhairavaamasphurachchaaruvaamOruSObhaiH |
anaMgabhramadbhOgibhooShaaviSEShairachaMdraardhachooDairalaM daivatairnaH || 34 ||

akaMThEkalaMkaadanaMgEbhujaMgaadapaaNaukapaalaadaphaalEnalaakShaat |
amauLauSaSaaMkaadavaamEkaLatraadahaM dEvamanyaM na manyE na manyE || 35 ||

mahaadEva SaMbhO gireeSa triSooliMstvadeeyaM samastaM vibhaateeti yasmaat |
Sivaadanyathaa daivataM naabhijaanE
SivOhaM SivOhaM SivOhaM SivOham || 36 ||

yatOjaayatEdaM prapaMchaM vichitraM
sthitiM yaati yasminyadEkaaMtamaMtE |
sa karmaadiheenaH svayaMjyOtiraatmaa
SivOhaM SivOhaM SivOhaM SivOham || 37 ||

kireeTE niSESO lalaaTE hutaaSO
bhujE bhOgiraajO galE kaalimaa cha |
tanau kaaminee yasya tattulyadEvaM
na jaanE na jaanE na jaanE na jaanE || 38 ||

anEna stavEnaadaraadaMbikESaM
paraaM bhaktimaasaadya yaM yE namaMti |
mRutau nirbhayaastE janaastaM bhajaMtE
hRudaMbhOjamadhyE sadaaseenameeSam || 39 ||

bhujaMgapriyaakalpa SaMbhO mayaivaM
bhujaMgaprayaatEna vRuttEna klRuptam |
naraH stOtramEtatpaThitvOrubhaktyaa
suputraayuraarOgyamaiSvaryamEti || 40 ||