atha Sree SivamahimnastOtram ||

mahimnaH paaraM tE paramaviduShO yadyasadRuSee
stutirbrahmaadeenaamapi tadavasannaastvayi giraH |
athaavaacyaH sarvaH svamatipariNaamaavadhi gRuNan
mamaapyESha stOtrE hara nirapavaadaH parikaraH || 1 ||

ateetaH paMthaanaM tava ca mahimaa vaanmanasayOH
atadvyaavRuttyaa yaM cakitamabhidhattE Srutirapi |
sa kasya stOtavyaH katividhaguNaH kasya viShayaH
padE tvarvaaceenE patati na manaH kasya na vacaH || 2 ||

madhuspheetaa vaacaH paramamamRutaM nirmitavataH
tava brahman^^ kiM vaagapi suragurOrvismayapadam |
mama tvEtaaM vaaNeeM guNakathanapuNyEna bhavataH
punaameetyarthEsmin puramathana buddhirvyavasitaa || 3 ||

tavaiSvaryaM yattajjagadudayarakShaapralayakRut
trayeevastu vyastaM tisruShu guNabhinnaasu tanuShu |
abhavyaanaamasmin varada ramaNeeyaamaramaNeeM
vihantuM vyaakrOSeeM vidadhata ihaikE jaDadhiyaH || 4 ||

kimeehaH kiMkaayaH sa khalu kimupaayastribhuvanaM
kimaadhaarO dhaataa sRujati kimupaadaana iti ca |
atarkyaiSvaryE tvayyanavasara duHsthO hatadhiyaH
kutarkOyaM kaaMScit mukharayati mOhaaya jagataH || 5 ||

ajanmaanO lOkaaH kimavayavavantOpi jagataaM
adhiShThaataaraM kiM bhavavidhiranaadRutya bhavati |
aneeSO vaa kuryaad bhuvanajananE kaH parikarO
yatO mandaastvaaM pratyamaravara saMSErata imE || 6 ||

trayee saankhyaM yOgaH paSupatimataM vaiShNavamiti
prabhinnE prasthaanE paramidamadaH pathyamiti ca |
ruceenaaM vaicitryaadRujukuTila naanaapathajuShaaM
nRuNaamEkO gamyastvamasi payasaamarNava iva || 7 ||

mahOkShaH khaTvaangaM paraSurajinaM bhasma phaNinaH
kapaalaM cEteeyattava varada tantrOpakaraNam |
suraastaaM taamRuddhiM dadhati tu bhavadbhoopraNihitaaM
na hi svaatmaaraamaM viShayamRugatRuShNaa bhramayati || 8 ||

dhruvaM kaScit sarvaM sakalamaparastvadhruvamidaM
parO dhrauvyaadhrauvyE jagati gadati vyastaviShayE |
samastEpyEtasmin puramathana tairvismita iva
stuvan^^ jihrEmi tvaaM na khalu nanu dhRuShTaa mukharataa || 9 ||

tavaiSvaryaM yatnaad yadupari virincirhariradhaH
paricCEtuM yaataavanalamanalaskandhavapuShaH |
tatO bhaktiSraddhaa-bharaguru-gRuNadbhyaaM giriSa yat
svayaM tasthE taabhyaaM tava kimanuvRuttirna phalati || 10 ||

ayatnaadaasaadya tribhuvanamavairavyatikaraM
daSaasyO yadbaahoonabhRuta raNakaNDoo-paravaSaan |
SiraHpadmaSrENee-racitacaraNaambhOruha-balEH
sthiraayaastvadbhaktEstripurahara visphoorjitamidam || 11 ||

amuShya tvatsEvaa-samadhigatasaaraM bhujavanaM
balaat kailaasEpi tvadadhivasatau vikramayataH |
alabhyaa paataalEpyalasacalitaaMguShThaSirasi
pratiShThaa tvayyaaseed dhruvamupacitO muhyati khalaH || 12 ||

yadRuddhiM sutraamNO varada paramOccairapi sateeM
adhaScakrE baaNaH parijanavidhEyatribhuvanaH |
na taccitraM tasmin varivasitari tvaccaraNayOH
na kasyaapyunnatyai bhavati SirasastvayyavanatiH || 13 ||

akaaNDa-brahmaaNDa-kShayacakita-dEvaasurakRupaa
vidhEyasyaaseed^^ yastrinayana viShaM saMhRutavataH |
sa kalmaaShaH kaNThE tava na kurutE na SriyamahO
vikaarOpi SlaaghyO bhuvana-bhaya- bhanga- vyasaninaH || 14 ||

asiddhaarthaa naiva kvacidapi sadEvaasuranarE
nivartantE nityaM jagati jayinO yasya viSikhaaH |
sa paSyanneeSa tvaamitarasurasaadhaaraNamabhoot
smaraH smartavyaatmaa na hi vaSiShu pathyaH paribhavaH || 15 ||

mahee paadaaghaataad vrajati sahasaa saMSayapadaM
padaM viShNOrbhraamyad bhuja-parigha-rugNa-graha- gaNam |
muhurdyaurdausthyaM yaatyanibhRuta-jaTaa-taaDita-taTaa
jagadrakShaayai tvaM naTasi nanu vaamaiva vibhutaa || 16 ||

viyadvyaapee taaraa-gaNa-guNita-phEnOdgama-ruciH
pravaahO vaaraaM yaH pRuShatalaghudRuShTaH Sirasi tE |
jagaddveepaakaaraM jaladhivalayaM tEna kRutamiti
anEnaivOnnEyaM dhRutamahima divyaM tava vapuH || 17 ||

rathaH kShONee yantaa SatadhRutiragEndrO dhanurathO
rathaangE candraarkau ratha-caraNa-paaNiH Sara iti |
didhakShOstE kOyaM tripuratRuNamaaDambara-vidhiH
vidhEyaiH kreeDantyO na khalu paratantraaH prabhudhiyaH || 18 ||

haristE saahasraM kamala balimaadhaaya padayOH
yadEkOnE tasmin^^ nijamudaharannEtrakamalam |
gatO bhaktyudrEkaH pariNatimasau cakravapuShaH
trayaaNaaM rakShaayai tripurahara jaagarti jagataam || 19 ||

kratau suptE jaagrat^^ tvamasi phalayOgE kratumataaM
kva karma pradhvastaM phalati puruShaaraadhanamRutE |
atastvaaM samprEkShya kratuShu phaladaana-pratibhuvaM
Srutau SraddhaaM badhvaa dRuDhaparikaraH karmasu janaH || 20 ||

kriyaadakShO dakShaH kratupatiradheeSastanubhRutaaM
RuSheeNaamaartvijyaM SaraNada sadasyaaH sura-gaNaaH |
kratubhraMSastvattaH kratuphala-vidhaana-vyasaninaH
dhruvaM kartuH Sraddhaa-vidhuramabhicaaraaya hi makhaaH || 21 ||

prajaanaathaM naatha prasabhamabhikaM svaaM duhitaraM
gataM rOhid^^ bhootaaM riramayiShumRuShyasya vapuShaa |
dhanuShpaaNEryaataM divamapi sapatraakRutamamuM
trasantaM tEdyaapi tyajati na mRugavyaadharabhasaH || 22 ||

svalaavaNyaaSaMsaa dhRutadhanuShamahnaaya tRuNavat
puraH pluShTaM dRuShTvaa puramathana puShpaayudhamapi |
yadi straiNaM dEvee yamanirata-dEhaardha-ghaTanaat
avaiti tvaamaddhaa bata varada mugdhaa yuvatayaH || 23 ||

SmaSaanEShvaakreeDaa smarahara piSaacaaH sahacaraaH
citaa-bhasmaalEpaH sragapi nRukarOTee-parikaraH |
amangalyaM SeelaM tava bhavatu naamaivamakhilaM
tathaapi smartRooNaaM varada paramaM mangalamasi || 24 ||

manaH pratyakcittE savidhamavidhaayaatta-marutaH
prahRuShyadrOmaaNaH pramada-salilOtsangati-dRuSaH |
yadaalOkyaahlaadaM hrada iva nimajyaamRutamayE
dadhatyantastattvaM kimapi yaminastat kila bhavaan || 25 ||

tvamarkastvaM sOmastvamasi pavanastvaM hutavahaH
tvamaapastvaM vyOma tvamu dharaNiraatmaa tvamiti ca |
paricCinnaamEvaM tvayi pariNataa bibhrati giraM
na vidmastattattvaM vayamiha tu yat tvaM na bhavasi || 26 ||

trayeeM tisrO vRutteestribhuvanamathO treenapi suraan
akaaraadyairvarNaistribhirabhidadhat teerNavikRuti |
tureeyaM tE dhaama dhvanibhiravarundhaanamaNubhiH
samastaM vyastaM tvaaM SaraNada gRuNaatyOmiti padam || 27 ||

bhavaH SarvO rudraH paSupatirathOgraH sahamahaan
tathaa bheemESaanaaviti yadabhidhaanaaShTakamidam |
amuShmin pratyEkaM pravicarati dEva Srutirapi
priyaayaasmaidhaamnE praNihita-namasyOsmi bhavatE || 28 ||

namO nEdiShThaaya priyadava daviShThaaya ca namaH
namaH kShOdiShThaaya smarahara mahiShThaaya ca namaH |
namO varShiShThaaya trinayana yaviShThaaya ca namaH
namaH sarvasmai tE tadidamatisarvaaya ca namaH || 29 ||

bahula-rajasE viSvOtpattau bhavaaya namO namaH
prabala-tamasE tat saMhaarE haraaya namO namaH |
jana-sukhakRutE sattvOdriktau mRuDaaya namO namaH
pramahasi padE nistraiguNyE Sivaaya namO namaH || 30 ||

kRuSa-pariNati-cEtaH klESavaSyaM kva cEdaM kva ca tava guNa-seemOllanghinee SaSvadRuddhiH |
iti cakitamamandeekRutya maaM bhaktiraadhaad varada caraNayOstE vaakya-puShpOpahaaram || 31 ||

asita-giri-samaM syaat kajjalaM sindhu-paatrE sura-taruvara-Saakhaa lEkhanee patramurvee |
likhati yadi gRuheetvaa Saaradaa sarvakaalaM tadapi tava guNaanaameeSa paaraM na yaati || 32 ||

asura-sura-muneendrairarcitasyEndu-maulEH grathita-guNamahimnO nirguNasyESvarasya |
sakala-gaNa-variShThaH puShpadantaabhidhaanaH ruciramalaghuvRuttaiH stOtramEtaccakaara || 33 ||

aharaharanavadyaM dhoorjaTEH stOtramEtat paThati paramabhaktyaa Suddha-cittaH pumaan yaH |
sa bhavati SivalOkE rudratulyastathaatra pracuratara-dhanaayuH putravaan keertimaaMSca || 34 ||

mahESaannaaparO dEvO mahimnO naaparaa stutiH |
aghOraannaaparO mantrO naasti tattvaM gurOH param || 35 ||

deekShaa daanaM tapasteerthaM gnyaanaM yaagaadikaaH kriyaaH |
mahimnastava paaThasya kalaaM naarhanti ShODaSeem || 36 ||

kusumadaSana-naamaa sarva-gandharva-raajaH
SaSidharavara-maulErdEvadEvasya daasaH |
sa khalu nija-mahimnO bhraShTa Evaasya rOShaat
stavanamidamakaarSheed divya-divyaM mahimnaH || 37 ||

suragurumabhipoojya svarga-mOkShaika-hEtuM
paThati yadi manuShyaH praanjalirnaanya-cEtaaH |
vrajati Siva-sameepaM kinnaraiH stooyamaanaH
stavanamidamamOghaM puShpadantapraNeetam || 38 ||

aasamaaptamidaM stOtraM puNyaM gandharva-bhaaShitam |
anaupamyaM manOhaari sarvameeSvaravarNanam || 39 ||

ityEShaa vaanmayee poojaa SreemacCankara-paadayOH |
arpitaa tEna dEvESaH preeyataaM mE sadaaSivaH || 40 ||

tava tattvaM na jaanaami keedRuSOsi mahESvara |
yaadRuSOsi mahaadEva taadRuSaaya namO namaH || 41 ||

EkakaalaM dvikaalaM vaa trikaalaM yaH paThEnnaraH |
sarvapaapa-vinirmuktaH Siva lOkE maheeyatE || 42 ||

Sree puShpadanta-mukha-pankaja-nirgatEna
stOtrENa kilbiSha-harENa hara-priyENa |
kaNThasthitEna paThitEna samaahitEna
supreeNitO bhavati bhootapatirmahESaH || 43 ||

|| iti Sree puShpadanta viracitaM SivamahimnaH stOtraM samaaptam ||