भवाय चंद्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मंगलम् ॥ १ ॥

वृषारूढाय भीमाय व्याघ्रचर्मांबराय च ।
पशूनांपतये तुभ्यं गौरीकांताय मंगलम् ॥ २ ॥

भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मंगलम् ॥ ३ ॥

सूर्यचंद्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानंदरूपाय प्रमथेशाय मंगलम् ॥ ४ ॥

मृत्युंजयाय सांबाय सृष्टिस्थित्यंतकारिणे ।
त्रयंबकाय शांताय त्रिलोकेशाय मंगलम् ॥ ५ ॥

गंगाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय वामदेवाय मंगलम् ॥ ६ ॥

सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पंचवक्राय मंगलम् ॥ ७ ॥

सदाशिव स्वरूपाय नमस्तत्पुरुषाय च ।
अघोराय च घोराय महादेवाय मंगलम् ॥ ८ ॥

महादेवस्य देवस्य यः पठेन्मंगलाष्टकम् ।
सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ॥ ९ ॥