OM

sthiraH sthaaNuH prabhurbhaanuH pravarO varadO varaH |
sarvaatmaa sarvavikhyaataH sarvaH sarvakarO bhavaH || 1 ||

jaTee charmee shikhaNDee cha sarvaangaH sarvaangaH sarvabhaavanaH |
harishcha hariNaakshashcha sarvabhootaharaH prabhuH || 2 ||

pravRuttishcha nivRuttishcha niyataH shaashvatO dhruvaH |
shmashaanachaaree bhagavaanaH khacharO gOcharOrdanaH || 3 ||

abhivaadyO mahaakarmaa tapasvee bhoota bhaavanaH |
unmattavEShapracChannaH sarvalOkaprajaapatiH || 4 ||

mahaaroopO mahaakaayO vRuSharoopO mahaayashaaH |
mahaatmaa sarvabhootashcha viroopO vaamanO manuH || 5 ||

lOkapaalOntarhitaatmaa prasaadO hayagardabhiH |
pavitrashcha mahaaMshchaiva niyamO niyamaashrayaH || 6 ||

sarvakarmaa svayaMbhooshchaadiraadikarO nidhiH |
sahasraakshO viroopaakshaH sOmO nakshatrasaadhakaH || 7 ||

chandraH sooryaH gatiH kEturgrahO grahapatirvaraH |
adrirad{}ryaalayaH kartaa mRugabaaNaarpaNOnaghaH || 8 ||

mahaatapaa ghOra tapaadeenO deenasaadhakaH |
saMvatsarakarO mantraH pramaaNaM paramaM tapaH || 9 ||

yOgee yOjyO mahaabeejO mahaarEtaa mahaatapaaH |
suvarNarEtaaH sarvaghYaH subeejO vRuShavaahanaH || 10 ||

dashabaahustvanimiShO neelakaNTha umaapatiH |
vishvaroopaH svayaM shrEShThO balaveerObalOgaNaH || 11 ||

gaNakartaa gaNapatirdigvaasaaH kaama Eva cha |
pavitraM paramaM mantraH sarvabhaava karO haraH || 12 ||

kamaNDaludharO dhanvee baaNahastaH kapaalavaanaH |
ashanee shataghnee khaDgee paTTishee chaayudhee mahaanaH || 13 ||

sruvahastaH suroopashcha tEjastEjaskarO nidhiH |
uShNiShee cha suvaktrashchOdagrO vinatastathaa || 14 ||

deerghashcha harikEshashcha suteerthaH kRuShNa Eva cha |
sRugaala roopaH sarvaarthO muNDaH kuNDee kamaNDaluH || 15 ||

ajashcha mRugaroopashcha gandhadhaaree kapardyapi |
urdhvarEtOrdhvalinga urdhvashaayee nabhastalaH || 16 ||

trijaTaishcheeravaasaashcha rudraH sEnaapatirvibhuH |
ahashcharOtha naktaM cha tigmamanyuH suvarchasaH || 17 ||

gajahaa daityahaa lOkO lOkadhaataa guNaakaraH |
siMhashaardoolaroopashcha aardracharmaaMbaraavRutaH || 18 ||

kaalayOgee mahaanaadaH sarvavaasashchatuShpathaH |
nishaacharaH prEtachaaree bhootachaaree mahEshvaraH || 19 ||

bahubhootO bahudhanaH sarvaadhaarOmitO gatiH |
nRutyapriyO nityanartO nartakaH sarvalaasakaH || 20 ||

ghOrO mahaatapaaH paashO nityO giri charO nabhaH |
sahasrahastO vijayO vyavasaayO hyaninditaH || 21 ||

amarShaNO marShaNaatmaa yaghYahaa kaamanaashanaH |
dakshayaghYaapahaaree cha susahO madhyamastathaa || 22 ||

tEjOpahaaree balahaa muditOrthOjitO varaH |
gaMbheeraghOShO gaMbheerO gaMbheera balavaahanaH || 23 ||

nyagrOdharoopO nyagrOdhO vRukshakarNasthitirvibhuH |
sudeekshNadashanashchaiva mahaakaayO mahaananaH || 24 ||

viShvaksEnO hariryaghYaH saMyugaapeeDavaahanaH |
teekshNa taapashcha haryashvaH sahaayaH karmakaalavitaH || 25 ||

viShNuprasaaditO yaghYaH samudrO vaDavaamukhaH |
hutaashanasahaayashcha prashaantaatmaa hutaashanaH || 26 ||

ugratEjaa mahaatEjaa jayO vijayakaalavitaH |
jyOtiShaamayanaM siddhiH saMdhirvigraha Eva cha || 27 ||

shikhee daNDee jaTee jvaalee moortijO moordhagO balee |
vaiNavee paNavee taalee kaalaH kaalakaTaMkaTaH || 28 ||

nakshatravigraha vidhirguNavRuddhirlayOgamaH |
prajaapatirdishaa baahurvibhaagaH sarvatOmukhaH || 29 ||

vimOchanaH suragaNO hiraNyakavachOdbhavaH |
mEDhrajO balachaaree cha mahaachaaree stutastathaa || 30 ||

sarvatoorya ninaadee cha sarvavaadyaparigrahaH |
vyaalaroopO bilaavaasee hEmamaalee tarangavitaH || 31 ||

tridashastrikaaladhRukaH karma sarvabandhavimOchanaH |
bandhanastvaasurEndraaNaaM yudhi shatruvinaashanaH || 32 ||

saaMkhyaprasaadO survaasaaH sarvasaadhuniShEvitaH |
praskandanO vibhaagashchaatulyO yaghYabhaagavitaH || 33 ||

sarvaavaasaH sarvachaaree durvaasaa vaasavOmaraH |
hEmO hEmakarO yaghYaH sarvadhaaree dharOttamaH || 34 ||

lOhitaakshO mahaakshashcha vijayaakshO vishaaradaH |
sangrahO nigrahaH kartaa sarpacheeranivaasanaH || 35 ||

mukhyOmukhyashcha dEhashcha dEha RuddhiH sarvakaamadaH |
sarvakaamaprasaadashcha subalO balaroopadhRukaH || 36 ||

sarvakaamavarashchaiva sarvadaH sarvatOmukhaH |
aakaashanidhiroopashcha nipaatee uragaH khagaH || 37 ||

raudraroopOMshuraadityO vasurashmiH suvarchasee |
vasuvEgO mahaavEgO manOvEgO nishaacharaH || 38 ||

sarvaavaasee shriyaavaasee upadEshakarO haraH |
muniraatma patirlOkE saMbhOjyashcha sahasradaH || 39 ||

pakshee cha pakshiroopee chaatideeptO vishaaMpatiH |
unmaadO madanaakaarO arthaarthakara rOmashaH || 40 ||

vaamadEvashcha vaamashcha praagdakshiNashcha vaamanaH |
siddhayOgaapahaaree cha siddhaH sarvaarthasaadhakaH || 41 ||

bhikshushcha bhikshuroopashcha viShaaNee mRuduravyayaH |
mahaasEnO vishaakhashcha ShaShTibhaagO gavaaMpatiH || 42 ||

vajrahastashcha viShkaMbhee chamoostaMbhanaiva cha |
RuturRutu karaH kaalO madhurmadhukarOchalaH || 43 ||

vaanaspatyO vaajasEnO nityamaashramapoojitaH |
brahmachaaree lOkachaaree sarvachaaree suchaaravitaH || 44 ||

eeshaana eeshvaraH kaalO nishaachaaree pinaakadhRukaH |
nimittasthO nimittaM cha nandirnandikarO hariH || 45 ||

nandeeshvarashcha nandee cha nandanO nandivardhanaH |
bhagasyaakshi nihantaa cha kaalO brahmavidaaMvaraH || 46 ||

chaturmukhO mahaalingashchaarulingastathaiva cha |
lingaadhyakshaH suraadhyakshO lOkaadhyakshO yugaavahaH || 47 ||

beejaadhyakshO beejakartaadhyaatmaanugatO balaH |
itihaasa karaH kalpO gautamOtha jalEshvaraH || 48 ||

daMbhO hyadaMbhO vaidaMbhO vaishyO vashyakaraH kaviH |
lOka kartaa pashu patirmahaakartaa mahauShadhiH || 49 ||

aksharaM paramaM brahma balavaanaH shakra Eva cha |
neetirhyaneetiH shuddhaatmaa shuddhO maanyO manOgatiH || 50 ||

bahuprasaadaH svapanO darpaNOtha tvamitrajitaH |
vEdakaaraH sootrakaarO vidvaanaH samaramardanaH || 51 ||

mahaamEghanivaasee cha mahaaghOrO vasheekaraH |
agnijvaalO mahaajvaalO atidhoomrO hutO haviH || 52 ||

vRuShaNaH shaMkarO nityO varchasvee dhoomakEtanaH |
neelastathaangalubdhashcha shObhanO niravagrahaH || 53 ||

svastidaH svastibhaavashcha bhaagee bhaagakarO laghuH |
utsangashcha mahaangashcha mahaagarbhaH parO yuvaa || 54 ||

kRuShNavarNaH suvarNashchEndriyaH sarvadEhinaamaH |
mahaapaadO mahaahastO mahaakaayO mahaayashaaH || 55 ||

mahaamoordhaa mahaamaatrO mahaanEtrO digaalayaH |
mahaadantO mahaakarNO mahaamEDhrO mahaahanuH || 56 ||

mahaanaasO mahaakaMburmahaagreevaH shmashaanadhRukaH |
mahaavakshaa mahOraskO antaraatmaa mRugaalayaH || 57 ||

laMbanO laMbitOShThashcha mahaamaayaH payOnidhiH |
mahaadantO mahaadaMShTrO mahaajihvO mahaamukhaH || 58 ||

mahaanakhO mahaarOmaa mahaakEshO mahaajaTaH |
asapatnaH prasaadashcha pratyayO giri saadhanaH || 59 ||

snEhanOsnEhanashchaivaajitashcha mahaamuniH |
vRukshaakaarO vRuksha kEturanalO vaayuvaahanaH || 60 ||

maNDalee mErudhaamaa cha dEvadaanavadarpahaa |
atharvasheerShaH saamaasya RukaHsahasraamitEkshaNaH || 61 ||

yajuH paada bhujO guhyaH prakaashO jangamastathaa |
amOghaarthaH prasaadashchaabhigamyaH sudarshanaH || 62 ||

upahaarapriyaH sharvaH kanakaH kaajhNchanaH sthiraH |
naabhirnandikarO bhaavyaH puShkarasthapatiH sthiraH || 63 ||

dvaadashastraasanashchaadyO yaghYO yaghYasamaahitaH |
naktaM kalishcha kaalashcha makaraH kaalapoojitaH || 64 ||

sagaNO gaNa kaarashcha bhoota bhaavana saarathiH |
bhasmashaayee bhasmagOptaa bhasmabhootastarurgaNaH || 65 ||

agaNashchaiva lOpashcha mahaatmaa sarvapoojitaH |
shaMkustrishaMkuH saMpannaH shuchirbhootaniShEvitaH || 66 ||

aashramasthaH kapOtasthO vishvakarmaapatirvaraH |
shaakhO vishaakhastaamrOShThO hyamujaalaH sunishchayaH || 67 ||

kapilOkapilaH shooraayushchaiva parOparaH |
gandharvO hyaditistaarkshyaH suvighYEyaH susaarathiH || 68 ||

parashvadhaayudhO dEvaartha kaaree subaandhavaH |
tuMbaveeNee mahaakOpOrdhvarEtaa jalEshayaH || 69 ||

ugrO vaMshakarO vaMshO vaMshanaadO hyaninditaH |
sarvaangaroopO maayaavee suhRudO hyanilOnalaH || 70 ||

bandhanO bandhakartaa cha subandhanavimOchanaH |
sayaghYaariH sakaamaariH mahaadaMShTrO mahaayudhaH || 71 ||

baahustvaninditaH sharvaH shaMkaraH shaMkarOdhanaH |
amarEshO mahaadEvO vishvadEvaH suraarihaa || 72 ||

ahirbudhnO nirRutishcha chEkitaanO haristathaa |
ajaikapaachcha kaapaalee trishaMkurajitaH shivaH || 73 ||

dhanvantarirdhoomakEtuH skandO vaishravaNastathaa |
dhaataa shakrashcha viShNushcha mitrastvaShTaa dhruvO dharaH || 74 ||

prabhaavaH sarvagO vaayuraryamaa savitaa raviH |
udagrashcha vidhaataa cha maandhaataa bhoota bhaavanaH || 75 ||

ratiteerthashcha vaagmee cha sarvakaamaguNaavahaH |
padmagarbhO mahaagarbhashchandravaktrOmanOramaH || 76 ||

balavaaMshchOpashaantashcha puraaNaH puNyachajhNchuree |
kurukartaa kaalaroopee kurubhootO mahEshvaraH || 77 ||

sarvaashayO darbhashaayee sarvEShaaM praaNinaaMpatiH |
dEvadEvaH mukhOsaktaH sadasataH sarvaratnavitaH || 78 ||

kailaasa shikharaavaasee himavadaH girisaMshrayaH |
koolahaaree koolakartaa bahuvidyO bahupradaH || 79 ||

vaNijO vardhanO vRukshO nakulashchandanashCadaH |
saaragreevO mahaajatru ralOlashcha mahauShadhaH || 80 ||

siddhaarthakaaree siddhaarthashchandO vyaakaraNOttaraH |
siMhanaadaH siMhadaMShTraH siMhagaH siMhavaahanaH || 81 ||

prabhaavaatmaa jagatkaalasthaalO lOkahitastaruH |
saarangO navachakraangaH kEtumaalee sabhaavanaH || 82 ||

bhootaalayO bhootapatirahOraatramaninditaH || 83 ||

vaahitaa sarvabhootaanaaM nilayashcha vibhurbhavaH |
amOghaH saMyatO hyashvO bhOjanaH praaNadhaaraNaH || 84 ||

dhRutimaanaH matimaanaH dakshaH satkRutashcha yugaadhipaH |
gOpaalirgOpatirgraamO gOcharmavasanO haraH || 85 ||

hiraNyabaahushcha tathaa guhaapaalaH pravEshinaamaH |
pratiShThaayee mahaaharShO jitakaamO jitEndriyaH || 86 ||

gaandhaarashcha suraalashcha tapaH karma ratirdhanuH |
mahaageetO mahaanRuttOhyapsarOgaNasEvitaH || 87 ||

mahaakEturdhanurdhaaturnaika saanucharashchalaH |
aavEdaneeya aavEshaH sarvagandhasukhaavahaH || 88 ||

tOraNastaaraNO vaayuH paridhaavati chaikataH |
saMyOgO vardhanO vRuddhO mahaavRuddhO gaNaadhipaH || 89 ||

nityaatmasahaayashcha dEvaasurapatiH patiH |
yuktashcha yuktabaahushcha dvividhashcha suparvaNaH || 90 ||

aaShaaDhashcha suShaaDashcha dhruvO hari haNO haraH |
vapuraavartamaanEbhyO vasushrEShThO mahaapathaH || 91 ||

shirOhaaree vimarshashcha sarvalakshaNa bhooShitaH |
akshashcha ratha yOgee cha sarvayOgee mahaabalaH || 92 ||

samaamnaayOsamaamnaayasteerthadEvO mahaarathaH |
nirjeevO jeevanO mantraH shubhaakshO bahukarkashaH || 93 ||

ratna prabhootO raktaangO mahaarNavanipaanavitaH |
moolO vishaalO hyamRutO vyaktaavyaktastapO nidhiH || 94 ||

aarOhaNO nirOhashcha shalahaaree mahaatapaaH |
sEnaakalpO mahaakalpO yugaayuga karO hariH || 95 ||

yugaroopO mahaaroopO pavanO gahanO nagaH |
nyaaya nirvaapaNaH paadaH paNDitO hyachalOpamaH || 96 ||

bahumaalO mahaamaalaH sumaalO bahulOchanaH |
vistaarO lavaNaH koopaH kusumaH saphalOdayaH || 97 ||

vRuShabhO vRuShabhaaMkaangO maNi bilvO jaTaadharaH |
indurvisarvaH sumukhaH suraH sarvaayudhaH sahaH || 98 ||

nivEdanaH sudhaajaataH sugandhaarO mahaadhanuH |
gandhamaalee cha bhagavaanaH utthaanaH sarvakarmaNaamaH || 99 ||

manthaanO bahulO baahuH sakalaH sarvalOchanaH |
tarastaalee karastaalee oordhva saMhananO vahaH || 100 ||

CatraM sucChatrO vikhyaataH sarvalOkaashrayO mahaanaH |
muNDO viroopO vikRutO daNDi muNDO vikurvaNaH || 101 ||

haryakshaH kakubhO vajree deeptajihvaH sahasrapaataH |
sahasramoordhaa dEvEndraH sarvadEvamayO guruH || 102 ||

sahasrabaahuH sarvaangaH sharaNyaH sarvalOkakRutaH |
pavitraM trimadhurmantraH kaniShThaH kRuShNapingalaH || 103 ||

brahmadaNDavinirmaataa shataghnee shatapaashadhRukaH |
padmagarbhO mahaagarbhO brahmagarbhO jalOdbhavaH || 104 ||

gabhastirbrahmakRudaH brahmaa brahmavidaH braahmaNO gatiH |
anantaroopO naikaatmaa tigmatEjaaH svayaMbhuvaH || 105 ||

oordhvagaatmaa pashupatirvaataraMhaa manOjavaH |
chandanee padmamaalaag{}ryaH surabhyuttaraNO naraH || 106 ||

karNikaara mahaasragvee neelamauliH pinaakadhRukaH |
umaapatirumaakaantO jaahnavee dhRugumaadhavaH || 107 ||

varO varaahO varadO varEshaH sumahaasvanaH |
mahaaprasaadO damanaH shatruhaa shvEtapingalaH || 108 ||

preetaatmaa prayataatmaa cha saMyataatmaa pradhaanadhRukaH |
sarvapaarshva sutastaarkshyO dharmasaadhaaraNO varaH || 109 ||

charaacharaatmaa sookshmaatmaa suvRuShO gO vRuShEshvaraH |
saadhyarShirvasuraadityO vivasvaanaH savitaamRutaH || 110 ||

vyaasaH sarvasya saMkshEpO vistaraH paryayO nayaH |
RutuH saMvatsarO maasaH pakshaH saMkhyaa samaapanaH || 111 ||

kalaakaaShThaa lavOmaatraa muhoortOhaH kshapaaH kshaNaaH |
vishvakshEtraM prajaabeejaM lingamaadyastvaninditaH || 112 ||

sadasadaH vyaktamavyaktaM pitaa maataa pitaamahaH |
svargadvaaraM prajaadvaaraM mOkshadvaaraM triviShTapamaH || 113 ||

nirvaaNaM hlaadanaM chaiva brahmalOkaH paraagatiH |
dEvaasuravinirmaataa dEvaasuraparaayaNaH || 114 ||

dEvaasuragururdEvO dEvaasuranamaskRutaH |
dEvaasuramahaamaatrO dEvaasuragaNaashrayaH || 115 ||

dEvaasuragaNaadhyakshO dEvaasuragaNaagraNeeH |
dEvaatidEvO dEvarShirdEvaasuravarapradaH || 116 ||

dEvaasurEshvarOdEvO dEvaasuramahEshvaraH |
sarvadEvamayOchintyO dEvataatmaatmasaMbhavaH || 117 ||

udbhidastrikramO vaidyO virajO virajOMbaraH |
eeDyO hastee suravyaaghrO dEvasiMhO nararShabhaH || 118 ||

vibudhaagravaraH shrEShThaH sarvadEvOttamOttamaH |
prayuktaH shObhanO varjaishaanaH prabhuravyayaH || 119 ||

guruH kaantO nijaH sargaH pavitraH sarvavaahanaH |
shRungee shRungapriyO babhroo raajaraajO niraamayaH || 120 ||

abhiraamaH suragaNO viraamaH sarvasaadhanaH |
lalaaTaakshO vishvadEhO hariNO brahmavarchasaH || 121 ||

sthaavaraaNaaMpatishchaiva niyamEndriyavardhanaH |
siddhaarthaH sarvabhootaarthOchintyaH satyavrataH shuchiH || 122 ||

vrataadhipaH paraM brahma muktaanaaM paramaagatiH |
vimuktO muktatEjaashcha shreemaanaH shreevardhanO jagataH || 123 ||

shreemaanaH shreevardhanO jagataH OM nama iti ||

iti Sree mahaabhaaratE anuSaasana parvE Sree Siva sahasranaama stOtram sampoorNam ||