कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-
भवाभ्याम् आनंद स्फुर-दनुभवाभ्यां नतिरियम् ॥ १ ॥

गलंती शंभो त्वच्-चरित-सरितः किल्बिश-रजो
दलंती धीकुल्या-सरणिशु पतंती विजयताम्
दिशंती संसार-भ्रमण-परिताप-उपशमनं
वसंती मच्-चेतो-हृदभुवि शिवानंद-लहरी २

त्रयी-वेद्यं हृद्यं त्रि-पुर-हरम् आद्यं त्रि-नयनं
जटा-भारोदारं चलद्-उरग-हारं मृग धरम्
महा-देवं देवं मयि सदय-भावं पशु-पतिं
चिद्-आलंबं सांबं शिवम्-अति-विडंबं हृदि भजे ३

सहस्रं वर्तंते जगति विबुधाः क्शुद्र-फलदा
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम्
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ४

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मंत्रे वा स्तुति-नटन-हास्येशु-अचतुरः
कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते
पशुं मां सर्वज्न प्रथित-कृपया पालय विभो ५

घटो वा मृत्-पिंडो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः
पटो वा तंतुर्-वा परिहरति किं घोर-शमनम्
वृथा कंठ-क्शोभं वहसि तरसा तर्क-वचसा
पदांभोजं शंभोर्-भज परम-सौख्यं व्रज सुधीः ६

मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे
पर-ग्रंथान् कैर्-वा परम-शिव जाने परम्-अतः ७

यथा बुद्धिः-शुक्तौ रजतम् इति काचाश्मनि मणिर्-
जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम्
तथा देव-भ्रांत्या भजति भवद्-अन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते ८

गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः
समर्प्यैकं चेतः-सरसिजम् उमा नाथ भवते
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो ९

नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम्
सदा त्वत्-पादाब्ज-स्मरण-परमानंद-लहरी
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा १०

वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते
तदीयस्-त्वं शंभो भवसि भव भारं च वहसि ११

गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम्
सदा यस्यैवांतःकरणम्-अपि शंबो तव पदे
स्थितं चेद्-योगो(अ)सौ स च परम-योगी स च सुखी १२

असारे संसारे निज-भजन-दूरे जडधिया
भरमंतं माम्-अंधं परम-कृपया पातुम् उचितम्
मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्-
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते १३

प्रभुस्-त्वं दीनानां खलु परम-बंधुः पशु-पते
प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बंधुत्वम्-अनयोः
त्वयैव क्शंतव्याः शिव मद्-अपराधाश्-च सकलाः
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बंधु-सरणिः १४

उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान्
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितम् १५

विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्-
चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान्
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः १६

फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम्
कथं पश्येयं मां स्थगयति नमः-संभ्रम-जुशां
निलिंपानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः १७

त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं
वहंतस्-त्वन्मूलां पुनर्-अपि भजंते हरि-मुखाः
कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती
कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा १८

दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके
दुरंते संसारे दुरित-निलये दुःख जनके
मदायासम् किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयम् १९

सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः
कपालिन् भिक्शो मे हृदय-कपिम्-अत्यंत-चपलं
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो २०

धृति-स्तंभाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम्
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो २१

प्रलोभाद्यैर्-अर्थाहरण-पर-तंत्रो धनि-गृहे
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् २२

करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो
विधित्वं विश्णुत्वम् दिशसि खलु तस्याः फलम्-इति
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्-
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो २३

कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्-
वसन् शंभोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः
विभो सांब स्वामिन् परम-शिव पाहीति निगदन्
विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः २४

स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां
गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं
कदा त्वां पश्येयं कर-धृत-मृगं खंड-परशुम् २५

कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन्
समाश्लिश्याघ्राय स्फुट-जलज-गंधान् परिमलान्-
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये २६

करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिंतामणि-गणे
शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे
कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः २७

सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाशणे
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहम् २८

त्वत्-पादांबुजम्-अर्चयामि परमं त्वां चिंतयामि-अन्वहं
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो
वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां
शंभो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु २९

वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता
गंधे गंध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेंदु चूडा-मणे
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो ३०

नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते
पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम्
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं
निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया ३१

ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया
दृश्टः किं च करे धृतः कर-तले किं पक्व-जंबू-फलम्
जिह्वायां निहितश्च सिद्ध-घुटिका वा कंठ-देशे भृतः
किं ते नील-मणिर्-विभूशणम्-अयं शंभो महात्मन् वद ३२

नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम्
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा ३३

किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शंभो भवद्-
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं
पश्यन्-निर्भय एक एव विहरति-आनंद-सांद्रो भवान् ३४

योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यांतर-व्यापिनः
सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमांतरंग इति मे चित्ते स्मरामि-अन्वहम् ३५

भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः
कुंभे सांब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम्
सत्त्वं मंत्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् ३६

आम्नायांबुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो
मंथानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिंता-मणिं धीमतां
नित्यानंद-सुधां निरंतर-रमा-सौभाग्यम्-आतन्वते ३७

प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः
चेतः पुश्कर-लक्शितो भवति चेद्-आनंद-पाथो-निधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्-तदा जायते ३८

धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः
ज्नानानंद-महौशधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुंडरीक-नगरे राजावतंसे स्थिते ३९

धी-यंत्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्-
आनीतैश्च सदाशिवस्य चरितांभो-राशि-दिव्यामृतैः
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते
दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ४०

पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने
जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहम् प्रार्थितो
माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः ४१

गांभीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण
स्तोमश्-चाप्त-बलं घनेंद्रिय-चयो द्वाराणि देहे स्थितः
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु ४२

मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्न्-आदि किरात मामक-मनः कांतार-सीमांतरे
वर्तंते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्-
तान् हत्वा मृगया-विनोद रुचिता-लाभं च संप्राप्स्यसि ४३

कर-लग्न मृगः करींद्र-भन्गो
घन शार्दूल-विखंडनो(अ)स्त-जंतुः
गिरिशो विशद्-आकृतिश्-च चेतः
कुहरे पन्च मुखोस्ति मे कुतो भीः ४४

चंदः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते
चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु ४५

आकीर्णे नख-राजि-कांति-विभवैर्-उद्यत्-सुधा-वैभवैर्-
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधांतरे ४६

शंभु-ध्यान-वसंत-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः
दीप्यंते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना
ज्नानानंद-सुधा-मरंद-लहरी संवित्-फलाभ्युन्नतिः ४७

नित्यानंद-रसालयं सुर-मुनि-स्वांतांबुजाताश्रयं
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम्
शंभु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्शुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि ४८

आनंदामृत-पूरिता हर-पदांभोजालवालोद्यता
स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता ४९

संध्यारंभ-विजृंभितं श्रुति-शिर-स्थानांतर्-आधिश्ठितं
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम्
भोगींद्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितम् ५०

भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव-
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः
सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः ५१

कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम्
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मंडलं
शंभो वान्चति नील-कंधर-सदा त्वां मे मनश्-चातकः ५२

आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता-
(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटंतं मुदा
वेदांतोपवने विहार-रसिकं तं नील-कंठं भजे ५३

संध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा
यस्मिन्न्-उज्ज्वल-तांडवं विजयते तं नील-कंठं भजे ५४

आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते
विद्यानंद-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने
सम्यक् तांडव-संभ्रमाय जटिने सेयं नतिः-शंभवे ५५

नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे
सत्यायादि कुटुंबिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायांत-सन्चारिणे
सायं तांडव-संभ्रमाय जटिने सेयं नतिः-शंभवे ५६

नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो
मज्-जन्मांतर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वांतरस्-
तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहम् ५७

एको वारिज-बांधवः क्शिति-नभो व्याप्तं तमो-मंडलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्-
तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव ५८

हंसः पद्म-वनं समिच्चति यथा नीलांबुदं चातकः
कोकः कोक-नद-प्रियं प्रति-दिनं चंद्रं चकोरस्-तथा
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदम् ५९

रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम्
दीपं संतमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा
चेतः-सर्व-भयापहं-व्रज सुखं शंभोः पदांभोरुहम् ६०

अन्कोलं निज बीज संततिर्-अयस्कांतोपलं सूचिका
साध्वी नैज विभुं लता क्शिति-रुहं सिंधुह्-सरिद्-वल्लभम्
प्राप्नोतीह यथा तथा पशु-पतेः पादारविंद-द्वयं
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते ६१

आनंदाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः
रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना-
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति ६२

मार्गा-वर्तित पादुका पशु-पतेर्-अंगस्य कूर्चायते
गंडूशांबु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते
किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते ६३

वक्शस्ताडनम्-अंतकस्य कठिनापस्मार सम्मर्दनं
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम्
कर्मेदं मृदुलस्य तावक-पद-द्वंद्वस्य गौरी-पते
मच्चेतो-मणि-पादुका-विहरणं शंभो सदान्गी-कुरु ६४

वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभम् ६५

क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्
शंभो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं
तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया ६६

बहु-विध-परितोश-बाश्प-पूर-
स्फुट-पुलकान्कित-चारु-भोग-भूमिम्
चिर-पद-फल-कान्क्शि-सेव्यमानां
परम सदाशिव-भावनां प्रपद्ये ६७

अमित-मुदमृतं मुहुर्-दुहंतीं
विमल-भवत्-पद-गोश्ठम्-आवसंतीम्
सदय पशु-पते सुपुण्य-पाकां
मम परिपालय भक्ति धेनुम्-एकाम् ६८

जडता पशुता कलन्किता
कुटिल-चरत्वं च नास्ति मयि देव
अस्ति यदि राज-मौले
भवद्-आभरणस्य नास्मि किं पात्रम् ६९

अरहसि रहसि स्वतंत्र-बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः
अगणित फल-दायकः प्रभुर्-मे
जगद्-अधिको हृदि राज-शेखरोस्ति ७०

आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप-
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः
निर्जित्य किल्बिश-रिपून् विजयी सुधींद्रः-
सानंदम्-आवहति सुस्थिर-राज-लक्श्मीम् ७१

ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं
भित्वा महा-बलिभिर्-ईश्वर नाम-मंत्रैः
दिव्याश्रितं भुजग-भूशणम्-उद्वहंति
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः ७२

भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री-
भू-दार एव किमतः सुमते लभस्व
केदारम्-आकलित मुक्ति महौशधीनां
पादारविंद भजनं परमेश्वरस्य ७३

आशा-पाश-क्लेश-दुर्-वासनादि-
भेदोद्युक्तैर्-दिव्य-गंधैर्-अमंदैः
आशा-शाटीकस्य पादारविंदं
चेतः-पेटीं वासितां मे तनोतु ७४

कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम्
चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे
नेतः-समस्त जगतां वृशभाधिरूढ ७५

भक्तिर्-महेश-पद-पुश्करम्-आवसंती
कादंबिनीव कुरुते परितोश-वर्शम्
संपूरितो भवति यस्य मनस्-तटाकस्-
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् ७६

बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म
सक्ता वधूर्-विरहिणीव सदा स्मरंती
सद्-भावना-स्मरण-दर्शन-कीर्तनादि
सम्मोहितेव शिव-मंत्र-जपेन विंते ७७

सद्-उपचार-विधिशु-अनु-बोधितां
सविनयां सुहृदं सदुपाश्रिताम्
मम समुद्धर बुद्धिम्-इमां प्रभो
वर-गुणेन नवोढ-वधूम्-इव ७८

नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः-
शंभो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः
अत्यंतं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिंतयति-
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये ७९

एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्-
रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः
नो-चेद्-दिव्य-गृहांतरेशु सुमनस्-तल्पेशु वेद्यादिशु
प्रायः-सत्सु शिला-तलेशु नटनं शंभो किमर्थं तव ८०

कन्चित्-कालम्-उमा-महेश भवतः पादारविंदार्चनैः
कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः
कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु ८१

बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः ८२

जनन-मृति-युतानां सेवया देवतानां
न भवति सुख-लेशः संशयो नास्ति तत्र
अजनिम्-अमृत रूपं सांबम्-ईशं भजंते
य इह परम सौख्यं ते हि धन्या लभंते ८३

शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये
सकल-भुवन-बंधो सच्चिद्-आनंद-सिंधो
सदय हृदय-गेहे सर्वदा संवस त्वम् ८४

जलधि मथन दक्शो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां
कथय कथम्-अहं ते कल्पयानींदु-मौले ८५

पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम्
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो
न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा ८६

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्शः
मम दास्यसि किं किम्-अस्ति शंभो
तव पादांबुज-भक्तिम्-एव देहि ८७

यदा कृतांभो-निधि-सेतु-बंधनः
करस्थ-लाधः-कृत-पर्वताधिपः
भवानि ते लन्घित-पद्म-संभवस्-
तदा शिवार्चा-स्तव भावन-क्शमः ८८

नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः
धनुशा मुसलेन चाश्मभिर्-वा
वद ते प्रीति-करं तथा करोमि ८९

वचसा चरितं वदामि शंभोर्-
अहम्-उद्योग विधासु ते(अ)प्रसक्तः
मनसाकृतिम्-ईश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ९०

आद्या(अ)विद्या हृद्-गता निर्गतासीत्-
विद्या हृद्या हृद्-गता त्वत्-प्रसादात्
सेवे नित्यं श्री-करं त्वत्-पदाब्जं
भावे मुक्तेर्-भाजनं राज-मौले ९१

दूरीकृतानि दुरितानि दुरक्शराणि
दौर्-भाग्य-दुःख-दुरहंकृति-दुर्-वचांसि
सारं त्वदीय चरितं नितरां पिबंतं
गौरीश माम्-इह समुद्धर सत्-कटाक्शैः ९२

सोम कला-धर-मौलौ
कोमल घन-कंधरे महा-महसि
स्वामिनि गिरिजा नाथे
मामक हृदयं निरंतरं रमताम् ९३

सा रसना ते नयने
तावेव करौ स एव कृत-कृत्यः
या ये यौ यो भर्गं
वदतीक्शेते सदार्चतः स्मरति ९४

अति मृदुलौ मम चरणौ-
अति कठिनं ते मनो भवानीश
इति विचिकित्सां संत्यज
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः ९५

धैयान्कुशेन निभृतं
रभसाद्-आकृश्य भक्ति-शृन्खलया
पुर-हर चरणालाने
हृदय-मदेभं बधान चिद्-यंत्रैः ९६

प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवान्-एश मनः-करी गरीयान्
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम् ९७

सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम्
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण ९८

इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया
हरि-ब्रह्माणौ तौ दिवि भुवि चरंतौ श्रम-युतौ
कथं शंभो स्वामिन् कथय मम वेद्योसि पुरतः ९९

स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्-
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शंभो भवत्-सेवकाः १००