prathama bhaagaH – aananda lahari

bhumauskhalita paadaanaam bhoomirEvaa valambanam |
tvayee jaataa paraadhaanaam tvamEva SaraNam SivE ||

SivaH Saktyaa yuktO yadi bhavati SaktaH prabhavituM
na chEdEvaM dEvO na khalu kuSalaH spanditumapi|
atastvaam aaraadhyaaM hari-hara-virinchaadibhi rapi
praNantuM stOtuM vaa katha-makrta puNyaH prabhavati|| 1 ||

taneeyaaMsuM paaMsuM tava charaNa pankEruha-bhavaM
viriMchiH saMchinvan virachayati lOkaa-navikalam |
vahatyEnaM SauriH kathamapi sahasrENa SirasaaM
haraH saMkShud-yainaM bhajati bhasitOddhooLa navidhim|| 2 ||

avidyaanaa-manta-stimira-mihira dveepanagaree
jaDaanaaM chaitanya-stabaka makaranda Srutijharee |
daridraaNaaM chintaamaNi guNanikaa janmajaladhau
nimagnaanaaM daMShTraa muraripu varaahasya bhavati|| 3 ||

tvadanyaH paaNibhayaa-mabhayavaradO daivatagaNaH
tvamEkaa naivaasi prakaTita-varabheetyabhinayaa |
bhayaat traatuM daatuM phalamapi cha vaaMCaasamadhikaM
SaraNyE lOkaanaaM tava hi charaNaavEva nipuNau || 4 ||

haristvaamaaradhya praNata-jana-saubhaagya-jananeeM
puraa naaree bhootvaa puraripumapi kShObha manayat |
smarOpi tvaaM natvaa ratinayana-lEhyEna vapuShaa
muneenaamapyantaH prabhavati hi mOhaaya mahataam || 5 ||

dhanuH pauShpaM maurvee madhukaramayee pancha viSikhaaH
vasantaH saamantO malayamaru-daayOdhana-rathaH |
tathaapyEkaH sarvaM himagirisutE kaamapi kRupaaM
apaaMgaattE labdhvaa jagadida-manangO vijayatE || 6 ||

kvaNatkaanchee-daamaa kari kalabha kuMbha-stananataa
parikSheeNaa madhyE pariNata Sarachchandra-vadanaa |
dhanurbaaNaan paaSaM sRuNimapi dadhaanaa karatalaiH
purastaa daastaaM naH puramathitu raahO-puruShikaa || 7 ||

sudhaasindhOrmadhyE suraviTa-pivaaTee-parivRutE
maNidveepE neepO-pavanavati chintaamaNi gRuhE |
SivakaarE manchE paramaSiva-paryanka nilayaam
bhajanti tvaaM dhanyaaH katichana chidaananda-lahareem || 8 ||

maheeM moolaadhaarE kamapi maNipoorE hutavahaM
sthitaM svadhiShTaanE hRudi maruta-maakaaSa-mupari |
manOpi bhroomadhyE sakalamapi bhitvaa kulapathaM
sahasraarE padmE sa harahasi patyaa viharasE || 9 ||

sudhaadhaaraasaarai-ScharaNayugalaanta-rvigalitaiH
prapaMchaM sinnntee punarapi rasaamnaaya-mahasaH|
avaapya svaaM bhoomiM bhujaganibha-madhyuShTa-valayaM
svamaatmaanaM kRutvaa svapiShi kulakuNDE kuhariNi || 10 ||

chaturbhiH SreekaNThaiH SivayuvatibhiH panchabhipi
prabhinnaabhiH SaMbhOrnavabhirapi moolaprakRutibhiH |
chatuSchatvaariMSad-vasudala-kalaaSch-trivalaya-
trirEkhabhiH saardhaM tava SaraNakONaaH pariNataaH || 11 ||

tvadeeyaM saundaryaM tuhinagirikanyE tulayituM
kaveendraaH kalpantE kathamapi virinchi-prabhRutayaH |
yadaalOkautsukyaa-damaralalanaa yaanti manasaa
tapObhirduShpraapaamapi giriSa-saayujya-padaveem || 12 ||

naraM varSheeyaaMsaM nayanavirasaM narmasu jaDaM
tavaapaaMgaalOkE patita-manudhaavanti SataSaH |
galadvENeebandhaaH kuchakalaSa-vistrista-sichayaa
haTaat truTyatkaanyO vigalita-dukoolaa yuvatayaH || 13 ||

kShitau ShaTpanchaaSad-dvisamadhika-panchaaSa-dudakE
hutaSE dvaaShaShTi-Schaturadhika-panchaaSa-danilE |
divi dviH ShaT triMSan manasi cha chatuHShaShTiriti yE
mayookhaa-stEShaa-mapyupari tava paadaaMbuja-yugam || 14 ||

SarajjyOtsnaa SuddhaaM SaSiyuta-jaTaajooTa-makuTaaM
vara-traasa-traaNa-sphaTikaghuTikaa-pustaka-karaam |
sakRunna tvaa natvaa kathamiva sataaM sannidadhatE
madhu-kSheera-draakShaa-madhurima-dhureeNaaH phaNitayaH || 15 ||

kaveendraaNaaM chEtaH kamalavana-baalaatapa-ruchiM
bhajantE yE santaH katichidaruNaamEva bhavateem |
virinchi-prEyasyaa-staruNatara-SrRungara laharee-
gabheeraabhi-rvaagbhiH rvidadhati sataaM ranjanamamee || 16 ||

savitreebhi-rvaachaaM chaSi-maNi Silaa-bhanga ruchibhi-
rvaSinyadyaabhi-stvaaM saha janani saMchintayati yaH |
sa kartaa kaavyaanaaM bhavati mahataaM bhangiruchibhi-
rvachObhi-rvaagdEvee-vadana-kamalaamOda madhuraiH || 17 ||

tanuchCaayaabhistE taruNa-taraNi-SreesaraNibhi-
rdivaM sarvaa-murvee-maruNimani magnaaM smarati yaH |
bhavantyasya trasya-dvanahariNa-Saaleena-nayanaaH
sahOrvaSyaa vaSyaaH kati kati na geervaaNa-gaNikaaH || 18 ||

mukhaM binduM kRutvaa kuchayugamadha-stasya tadadhO
haraardhaM dhyaayEdyO haramahiShi tE manmathakalaam |
sa sadyaH saMkShObhaM nayati vanitaa ityatilaghu
trilOkeemapyaaSu bhramayati raveendu-stanayugaam || 19 ||

kirantee-mangEbhyaH kiraNa-nikurumbamRutarasaM
hRudi tvaa maadhattE himakaraSilaa-moortimiva yaH |
sa sarpaaNaaM darpaM Samayati Sakuntadhipa iva
jvarapluShTaan dRuShTyaa sukhayati sudhaadhaarasirayaa || 20 ||

taTillEkhaa-tanveeM tapana SaSi vaiSvaanara mayeeM
niShNNaaM ShaNNaamapyupari kamalaanaaM tava kalaam |
mahaapadmaatavyaaM mRudita-malamaayEna manasaa
mahaantaH paSyantO dadhati paramaahlaada-lahareem || 21 ||

bhavaani tvaM daasE mayi vitara dRuShTiM sakaruNaaM
iti stOtuM vaanCan kathayati bhavaani tvamiti yaH |
tadaiva tvaM tasmai diSasi nijasaayujya-padaveeM
mukunda-bramhEndra sphuTa makuTa neeraajitapadaam || 22 ||

tvayaa hRutvaa vaamaM vapu-raparitRuptEna manasaa
SareeraardhaM SambhO-raparamapi SankE hRutamabhoot |
yadEtat tvadroopaM sakalamaruNaabhaM trinayanaM
kuchaabhyaamaanamraM kuTila-SaSichooDaala-makuTam || 23 ||

jagatsootE dhaataa hariravati rudraH kShapayatE
tiraskurva-nnEtat svamapi vapu-reeSa-stirayati |
sadaa poorvaH sarvaM tadida manugRuhNaati cha Siva-
stavaagnyaa malambya kShaNachalitayO rbhroolatikayOH || 24 ||

trayaaNaaM dEvaanaaM triguNa-janitaanaaM tava SivE
bhavEt poojaa poojaa tava charaNayO-ryaa virachitaa |
tathaa hi tvatpaadOdvahana-maNipeeThasya nikaTE
sthitaa hyEtE-SaSvanmukulita karOttaMsa-makuTaaH || 25 ||

virinchiH panchatvaM vrajati hariraapnOti viratiM
vinaaSaM keenaaSO bhajati dhanadO yaati nidhanam |
vitandree maahEndree-vitatirapi saMmeelita-dRuSaa
mahaasaMhaarEsmin viharati sati tvatpati rasau || 26 ||

japO jalpaH SilpaM sakalamapi mudraavirachanaa
gatiH praadakShiNya-kramaNa-maSanaadyaa huti-vidhiH |
praNaamaH saMvESaH sukhamakhila-maatmaarpaNa-dRuSaa
saparyaa paryaaya-stava bhavatu yanmE vilasitam || 27 ||

sudhaamapyaasvaadya prati-bhaya-jaramRutyu-hariNeeM
vipadyantE viSvE vidhi-Satamakhaadyaa diviShadaH |
karaalaM yat kShvElaM kabalitavataH kaalakalanaa
na SambhOstanmoolaM tava janani taaTanka mahimaa || 28 ||

kireeTaM vairinchaM parihara puraH kaiTabhabhidaH
kaThOrE kOTheerE skalasi jahi jaMbhaari-makuTam |
praNamrEShvEtEShu prasabha-mupayaatasya bhavanaM
bhavasyabhyutthaanE tava parijanOkti-rvijayatE || 29 ||

svadEhOdbhootaabhi-rghRuNibhi-raNimaadyaabhi-rabhitO
niShEvyE nityE tvaa mahamiti sadaa bhaavayati yaH |
kimaaScharyaM tasya trinayana-samRuddhiM tRuNayatO
mahaasaMvartaagni-rvirachayati neeraajanavidhim || 30 ||

chatuH-ShaShTayaa tantraiH sakala matisandhaaya bhuvanaM
sthitastattta-siddhi prasava paratantraiH paSupatiH |
punastva-nnirbandhaa dakhila-puruShaarthaika ghaTanaa-
svatantraM tE tantraM kShititala mavaateetara-didam || 31 ||

SivaH SaktiH kaamaH kShiti-ratha raviH SeetakiraNaH
smarO haMsaH Sakra-stadanu cha paraa-maara-harayaH |
amee hRullEkhaabhi-stisRubhi-ravasaanEShu ghaTitaa
bhajantE varNaastE tava janani naamaavayavataam || 32 ||

smaraM yOniM lakShmeeM tritaya-mida-maadau tava manO
rnidhaayaikE nityE niravadhi-mahaabhOga-rasikaaH |
bhajanti tvaaM chintaamaNi-guNanibaddhaakSha-valayaaH
Sivaagnau juhvantaH surabhighRuta-dhaaraahuti-Satai || 33 ||

SareeraM tvaM SaMbhOH SaSi-mihira-vakShOruha-yugaM
tavaatmaanaM manyE bhagavati navaatmaana-managham |
ataH SEShaH SESheetyaya-mubhaya-saadhaaraNatayaa
sthitaH saMbandhO vaaM samarasa-paraananda-parayOH || 34 ||

manastvaM vyOma tvaM marudasi marutsaarathi-rasi
tvamaapa-stvaM bhoomi-stvayi pariNataayaaM na hi param |
tvamEva svaatmaanaM pariNmayituM viSva vapuShaa
chidaanandaakaaraM Sivayuvati bhaavEna bibhRuShE || 35 ||

tavaagnyachakrasthaM tapana-SaSi kOTi-dyutidharaM
paraM SaMbhu vandE parimilita-paarSvaM parachitaa |
yamaaraadhyan bhaktyaa ravi SaSi Sucheenaa-maviShayE
niraalOkE lOkE nivasati hi bhaalOka-bhuvanE || 36 ||

viSuddhau tE Suddhasphatika viSadaM vyOma-janakaM
SivaM sEvE dEveemapi Sivasamaana-vyavasitaam |
yayOH kaantyaa yaantyaaH SaSikiraN-saaroopyasaraNE
vidhootaanta-rdhvaantaa vilasati chakOreeva jagatee || 37 ||

samunmeelat saMvitkamala-makarandaika-rasikaM
bhajE haMsadvandvaM kimapi mahataaM maanasacharam |
yadaalaapaa-daShTaadaSa-guNita-vidyaapariNatiH
yadaadattE dOShaad guNa-makhila-madbhyaH paya iva || 38 ||

tava svaadhiShThaanE hutavaha-madhiShThaaya nirataM
tameeDE saMvartaM janani mahateeM taaM cha samayaam |
yadaalOkE lOkaan dahati mahasi krOdha-kalitE
dayaardraa yaa dRuShTiH SiSira-mupachaaraM rachayati || 39 ||

taTitvantaM Saktyaa timira-paripanthi-sphuraNayaa
sphura-nnaa naratnaabharaNa-pariNaddhEndra-dhanuSham |
tava SyaamaM mEghaM kamapi maNipooraika-SaraNaM
niShEvE varShantaM-haramihira-taptaM tribhuvanam || 40 ||

tavaadhaarE moolE saha samayayaa laasyaparayaa
navaatmaana manyE navarasa-mahaataaNDava-naTam |
ubhaabhyaa mEtaabhyaa-mudaya-vidhi muddiSya dayayaa
sanaathaabhyaaM jagnyE janaka jananeemat jagadidam || 41 ||

dviteeya bhaagaH – saundarya laharee

gatai-rmaaNikyatvaM gaganamaNibhiH saandraghaTitaM
kireeTaM tE haimaM himagirisutE keetayati yaH ||
sa neeDEyachCaayaa-chCuraNa-SakalaM chandra-SakalaM
dhanuH SaunaaseeraM kimiti na nibadhnaati dhiShaNaam || 42 ||

dhunOtu dhvaantaM na-stulita-dalitEndeevara-vanaM
ghanasnigdha-SlakShNaM chikura nikuruMbaM tava SivE |
yadeeyaM saurabhyaM sahaja-mupalabdhuM sumanasO
vasantyasmin manyE balamathana vaaTee-viTapinaam || 43 ||

tanOtu kShEmaM na-stava vadanasaundaryalaharee
pareevaahasrOtaH-saraNiriva seemantasaraNiH|
vahantee- sindooraM prabalakabaree-bhaara-timira
dviShaaM bRundai-rvandeekRutamEva naveenaarka kEraNam || 44 ||

araalai svaabhaavyaa-dalikalabha-saSreebhi ralakaiH
pareetaM tE vaktraM parihasati pankEruharuchim |
darasmErE yasmin daSanaruchi kinjalka-ruchirE
sugandhau maadyanti smaradahana chakShu-rmadhulihaH || 45 ||

lalaaTaM laavaNya dyuti vimala-maabhaati tava yat
dviteeyaM tanmanyE makuTaghaTitaM chandraSakalam |
viparyaasa-nyaasaa dubhayamapi saMbhooya cha mithaH
sudhaalEpasyootiH pariNamati raakaa-himakaraH || 46 ||

bhruvau bhugnE kiMchidbhuvana-bhaya-bhangavyasanini
tvadeeyE nEtraabhyaaM madhukara-ruchibhyaaM dhRutaguNam |
dhanu rmanyE savyEtarakara gRuheetaM ratipatEH
prakOShTE muShTau cha sthagayatE nigooDhaantara-mumE || 47 ||

ahaH sootE savya tava nayana-markaatmakatayaa
triyaamaaM vaamaM tE sRujati rajaneenaayakatayaa |
tRuteeyaa tE dRuShTi-rdaradalita-hEmaambuja-ruchiH
samaadhattE sandhyaaM divasar-niSayO-rantarachareem || 48 ||

viSaalaa kalyaaNee sphutaruchi-rayOdhyaa kuvalayaiH
kRupaadhaaraadhaaraa kimapi madhuraabhOgavatikaa |
avantee dRuShTistE bahunagara-vistaara-vijayaa
dhruvaM tattannaama-vyavaharaNa-yOgyaavijayatE || 49 ||

kaveenaaM sandarbha-stabaka-makarandaika-rasikaM
kaTaakSha-vyaakShEpa-bhramarakalabhau karNayugalam |
amunchntau dRuShTvaa tava navarasaasvaada-taralau
asooyaa-saMsargaa-dalikanayanaM kinchidaruNam || 50 ||

SivE Sangaaraardraa taditarajanE kutsanaparaa
sarOShaa gangaayaaM giriSacharitE vismayavatee |
haraahibhyO bheetaa sarasiruha saubhaagya-jananee
sakheeShu smEraa tE mayi janani dRuShTiH sakaruNaa || 51 ||

gatE karNaabhyarNaM garuta iva pakShmaaNi dadhatee
puraaM bhEttu-SchittapraSama-rasa-vidraavaNa phalE |
imE nEtrE gOtraadharapati-kulOttaMsa-kalikE
tavaakarNaakRuShTa smaraSara-vilaasaM kalayataH|| 52 ||

vibhakta-traivarNyaM vyatikarita-leelaanjanatayaa
vibhaati tvannEtra tritaya mida-meeSaanadayitE |
punaH sraShTuM dEvaan druhiNa hari-rudraanuparataan
rajaH satvaM vEbhrat tama iti guNaanaaM trayamiva || 53 ||

pavitreekartuM naH paSupati-paraadheena-hRudayE
dayaamitrai rnEtrai-raruNa-dhavala-Syaama ruchibhiH |
nadaH SONO gangaa tapanatanayEti dhruvamum
trayaaNaaM teerthaanaa-mupanayasi saMbhEda-managham || 54 ||

nimEShOnmEShaabhyaaM pralayamudayaM yaati jagati
tavEtyaahuH santO dharaNidhara-raajanyatanayE |
tvadunmEShaajjaataM jagadida-maSEShaM pralayataH
parEtraatuM SaMnkE parihRuta-nimEShaa-stava dRuSaH || 55 ||

tavaaparNE karNE japanayana paiSunya chakitaa
nileeyantE tOyE niyata manimEShaaH SapharikaaH |
iyaM cha Sree-rbaddhachCada—puTakavaaTaM kuvalayaM
jahaati pratyooShE niSi cha vighatayya praviSati|| 56 ||

dRuSaa draagheeyasyaa daradalita neelOtpala ruchaa
daveeyaaMsaM deenaM snapaa kRupayaa maamapi SivE |
anEnaayaM dhanyO bhavati na cha tE haaniriyataa
vanE vaa harmyE vaa samakara nipaatO himakaraH || 57 ||

araalaM tE paaleeyugala-magaraajanyatanayE
na kEShaa-maadhattE kusumaSara kOdaNDa-kutukam |
tiraScheenO yatra SravaNapatha-mullnyya vilasan
apaaMga vyaasaMgO diSati Sarasandhaana dhiShaNaam || 58 ||

sphuradgaNDaabhOga-pratiphalita taaTnka yugalaM
chatuSchakraM manyE tava mukhamidaM manmatharatham |
yamaaruhya druhya tyavaniratha markEnducharaNaM
mahaaveerO maaraH pramathapatayE sajjitavatE || 59 ||

sarasvatyaaH sooktee-ramRutalaharee kauSalahareeH
pibnatyaaH SarvaaNi SravaNa-chulukaabhyaa-maviralam |
chamatkaaraH-Slaaghaachalita-SirasaH kuNDalagaNO
jhaNatkaraistaaraiH prativachana-maachaShTa iva tE || 60 ||

asau naasaavaMSa-stuhinagirivaNSa-dhvajapaTi
tvadeeyO nEdeeyaH phalatu phala-masmaakamuchitam |
vahatyantarmuktaaH SiSirakara-niSvaasa-galitaM
samRuddhyaa yattaasaaM bahirapi cha muktaamaNidharaH || 61 ||

prakRutyaaraktaayaa-stava sudati dandachCadaruchEH
pravakShyE sadRuSyaM janayatu phalaM vidrumalataa |
na biMbaM tadbiMba-pratiphalana-raagaa-daruNitaM
tulaamadhraarODhuM kathamiva vilajjEta kalayaa || 62 ||

smitajyOtsnaajaalaM tava vadanachandrasya pibataaM
chakOraaNaa-maasee-datirasatayaa chanchu-jaDimaa |
atastE SeetaaMSO-ramRutalaharee maamlaruchayaH
pibantee svachCandaM niSi niSi bhRuSaM kaanji kadhiyaa || 63 ||

aviSraantaM patyurguNagaNa kathaamrEDanajapaa
japaapuShpachCaayaa tava janani jihvaa jayati saa |
yadagraaseenaayaaH sphaTikadRuSha-dachCachCavimayi
sarasvatyaa moortiH pariNamati maaNikyavapuShaa || 64 ||

raNE jitvaa daityaa napahRuta-SirastraiH kavachibhiH
nivRuttai-SchaNDaaMSa-tripurahara-nirmaalya-vimukhaiH |
viSaakhEndrOpEndraiH SaSiviSada-karpooraSakalaa
vileeyantE maatastava vadanataamboola-kabalaaH || 65 ||

vipanchyaa gaayantee vividha-mapadaanaM paSupatE-
stvayaarabdhE vaktuM chalitaSirasaa saadhuvachanE |
tadeeyai-rmaadhuryai-rapalapita-tantreekalaravaaM
nijaaM veeNaaM vaaNeeM nichulayati chOlEna nibhRutam || 66 ||

karagrENa spRuShTaM tuhinagiriNaa vatsalatayaa
giriSEnO-dastaM muhuradharapaanaakulatayaa |
karagraahyaM SaMbhOrmukhamukuravRuntaM girisutE
kathaMkaraM brooma-stava chubukamOpamyarahitam || 67 ||

bhujaaSlEShaannityaM puradamayituH kanTakavatee
tava greevaa dhattE mukhakamalanaala-Sriyamiyam |
svataH SvEtaa kaalaa garu bahula-jambaalamalinaa
mRuNaaleelaalityaM vahati yadadhO haaralatikaa || 68 ||

galE rEkhaastisrO gati gamaka geetaika nipuNE
vivaaha-vyaanaddha-praguNaguNa-saMkhyaa pratibhuvaH |
viraajantE naanaavidha-madhura-raagaakara-bhuvaaM
trayaaNaaM graamaaNaaM sthiti-niyama-seemaana iva tE || 69 ||

mRuNaalee-mRudveenaaM tava bhujalataanaaM chatasRuNaaM
chaturbhiH saundrayaM sarasijabhavaH stauti vadanaiH |
nakhEbhyaH santrasyan prathama-mathanaa dantakaripOH
chaturNaaM SeerShaaNaaM sama-mabhayahastaarpaNa-dhiyaa || 70 ||

nakhaanaa-mudyOtai-rnavanalinaraagaM vihasataaM
karaaNaaM tE kaantiM kathaya kathayaamaH kathamumE |
kayaachidvaa saamyaM bhajatu kalayaa hanta kamalaM
yadi kreeDallakShmee-charaNatala-laakShaarasa-chaNam || 71 ||

samaM dEvi skanda dvipivadana peetaM stanayugaM
tavEdaM naH khEdaM haratu satataM prasnuta-mukham |
yadaalOkyaaSankaakulita hRudayO haasajanakaH
svakumbhau hEraMbaH parimRuSati hastEna jhaDiti || 72 ||

amoo tE vakShOjaa-vamRutarasa-maaNikya kutupau
na sandEhaspandO nagapati pataakE manasi naH |
pibantau tau yasmaa davidita vadhoosanga rasikau
kumaaraavadyaapi dviradavadana-kraunchdalanau || 73 ||

vahatyamba stmbErama-danuja-kuMbhaprakRutibhiH
samaarabdhaaM muktaamaNibhiramalaaM haaralatikaam |
kuchaabhOgO bimbaadhara-ruchibhi-rantaH SabalitaaM
prataapa-vyaamiSraaM puradamayituH keertimiva tE || 74 ||

tava stanyaM manyE dharaNidharakanyE hRudayataH
payaH paaraavaaraH parivahati saarasvatamiva |
dayaavatyaa dattaM draviDaSiSu-raasvaadya tava yat
kaveenaaM prauDhaanaa majani kamaneeyaH kavayitaa || 75 ||

harakrOdha-jvaalaavalibhi-ravaleeDhEna vapuShaa
gabheerE tE naabheesarasi kRutasanO manasijaH |
samuttasthau tasmaa-dachalatanayE dhoomalatikaa
janastaaM jaaneetE tava janani rOmaavaliriti || 76 ||

yadEtatkaalindee-tanutara-tarangaakRuti SivE
kRuSE madhyE kinchijjanani tava yadbhaati sudhiyaam |
vimardaa-danyOnyaM kuchakalaSayO-rantaragataM
tanoobhootaM vyOma praviSadiva naabhiM kuhariNeem || 77 ||

sthirO gangaa vartaH stanamukula-rOmaavali-lataa
kalaavaalaM kuNDaM kusumaSara tEjO-hutabhujaH |
ratE-rleelaagaaraM kimapi tava naabhirgirisutE
bEladvaaraM siddhE-rgiriSanayanaanaaM vijayatE || 78 ||

nisarga-kSheeNasya stanataTa-bharENa klamajuShO
namanmoortE rnaareetilaka Sanakai-struTyata iva |
chiraM tE madhyasya truTita taTinee-teera-taruNaa
samaavasthaa-sthEmnO bhavatu kuSalaM SailatanayE || 79 ||

kuchau sadyaH svidya-ttaTaghaTita-koorpaasabhidurau
kaShantau-daurmoolE kanakakalaSaabhau kalayataa |
tava traatuM bhangaadalamiti valagnaM tanubhuvaa
tridhaa naddhm dEvee trivali lavaleevallibhiriva || 80 ||

gurutvaM vistaaraM kShitidharapatiH paarvati nijaat
nitambaa-daachCidya tvayi haraNa roopENa nidadhE |
atastE visteerNO gururayamaSEShaaM vasumateeM
nitamba-praagbhaaraH sthagayati saghutvaM nayati cha || 81 ||

kareendraaNaaM SuNDaan-kanakakadalee-kaaNDapaTaleeM
ubhaabhyaamoorubhyaa-mubhayamapi nirjitya bhavati |
suvRuttaabhyaaM patyuH praNatikaThinaabhyaaM girisutE
vidhignyE jaanubhyaaM vibudha karikuMbha dvayamasi || 82 ||

paraajEtuM rudraM dviguNaSaragarbhau girisutE
niShangau janghE tE viShamaviSikhO baaDha-makRuta |
yadagrE dRusyantE daSaSaraphalaaH paadayugalee
nakhaagrachCanmaanaH sura mukuTa-SaaNaika-niSitaaH || 83 ||

SruteenaaM moordhaanO dadhati tava yau SEkharatayaa
mamaapyEtau maataH SErasi dayayaa dEhi charaNau |
yaya^^OH paadyaM paathaH paSupati jaTaajooTa taTinee
yayO-rlaakShaa-lakShmee-raruNa harichooDaamaNi ruchiH || 84 ||

namO vaakaM broomO nayana-ramaNeeyaaya padayOH
tavaasmai dvandvaaya sphuTa-ruchi rasaalaktakavatE |
asooyatyatyantaM yadabhihananaaya spRuhayatE
paSoonaa-meeSaanaH pramadavana-kankElitaravE || 85 ||

mRuShaa kRutvaa gOtraskhalana-matha vailakShyanamitaM
lalaaTE bhartaaraM charaNakamalE taaDayati tE |
chiraadantaH SalyaM dahanakRuta munmoolitavataa
tulaakOTikvaaNaiH kilikilita meeSaana ripuNaa || 86 ||

himaanee hantavyaM himagirinivaasaika-chaturau
niSaayaaM nidraaNaM niSi-charamabhaagE cha viSadau |
varaM lakShmeepaatraM Sriya-matisRuhantO samayinaaM
sarOjaM tvatpaadau janani jayata-Schitramiha kim || 87 ||

padaM tE keerteenaaM prapadamapadaM dEvi vipadaaM
kathaM neetaM sadbhiH kaThina-kamaThee-karpara-tulaam |
kathaM vaa baahubhyaa-mupayamanakaalE purabhidaa
yadaadaaya nyastaM dRuShadi dayamaanEna manasaa || 88 ||

nakhai-rnaakastreeNaaM karakamala-saMkOcha-SaSibhiH
tarooNaaM divyaanaaM hasata iva tE chaNDi charaNau |
phalaani svaHsthEbhyaH kisalaya-karaagrENa dadataaM
daridrEbhyO bhadraaM SriyamaniSa-mahnaaya dadatau || 89 ||

dadaanE deenEbhyaH SriyamaniSa-maaSaanusadRuSeeM
amandaM saundaryaM prakara-makarandaM vikirati |
tavaasmin mandaara-stabaka-subhagE yaatu charaNE
nimajjan majjeevaH karaNacharaNaH ShTcharaNataam || 90 ||

padanyaasa-kreeDaa parichaya-mivaarabdhu-manasaH
skhalantastE khElaM bhavanakalahaMsaa na jahati |
atastEShaaM SikShaaM subhagamaNi-manjeera-raNita-
chCalaadaachakShaaNaM charaNakamalaM chaarucharitE || 91 ||

gataastE manchatvaM druhiNa hari rudrESvara bhRutaH
SivaH svachCa-chCaayaa-ghaTita-kapaTa-prachCadapaTaH |
tvadeeyaanaaM bhaasaaM pratiphalana raagaaruNatayaa
Sareeree SRungaarO rasa iva dRuSaaM dOgdhi kutukam || 92 ||

araalaa kESEShu prakRuti saralaa mandahasitE
SireeShaabhaa chittE dRuShadupalaSObhaa kuchataTE |
bhRuSaM tanvee madhyE pRuthu-rurasijaarOha viShayE
jagattratuM SaMbhO-rjayati karuNaa kaachidaruNaa || 93 ||

kalankaH kastooree rajanikara bimbaM jalamayaM
kalaabhiH karpoorai-rmarakatakaraNDaM nibiDitam |
atastvadbhOgEna pratidinamidaM riktakuharaM
vidhi-rbhooyO bhooyO nibiDayati noonaM tava kRutE || 94 ||

puraarantE-rantaH puramasi tata-stvacharaNayOH
saparyaa-maryaadaa taralakaraNaanaa-masulabhaa |
tathaa hyEtE neetaaH SatamakhamukhaaH siddhimatulaaM
tava dvaarOpaantaH sthitibhi-raNimaadyaabhi-ramaraaH || 95 ||

kalatraM vaidhaatraM katikati bhajantE na kavayaH
SriyO dEvyaaH kO vaa na bhavati patiH kairapi dhanaiH |
mahaadEvaM hitvaa tava sati sateenaa-macharamE
kuchabhyaa-maasangaH kuravaka-tarO-rapyasulabhaH || 96 ||

giraamaahu-rdEveeM druhiNagRuhiNee-maagamavidO
harEH patneeM padmaaM harasahacharee-madritanayaam |
tureeyaa kaapi tvaM duradhigama-nisseema-mahimaa
mahaamaayaa viSvaM bhramayasi parabrahmamahiShi || 97 ||

kadaa kaalE maataH kathaya kalitaalaktakarasaM
pibEyaM vidyaarthee tava charaNa-nirNEjanajalam |
prakRutyaa mookaanaamapi cha kavitaa0kaaraNatayaa
kadaa dhattE vaaNeemukhakamala-taamboola-rasataam || 98 ||

sarasvatyaa lakShmyaa vidhi hari sapatnO viharatE
ratEH pativratyaM Sithilapati ramyENa vapuShaa |
chiraM jeevannEva kShapita-paSupaaSa-vyatikaraH
paraanandaabhikhyaM rasayati rasaM tvadbhajanavaan || 99 ||

pradeepa jvaalaabhi-rdivasakara-neeraajanavidhiH
sudhaasootE-SchandrOpala-jalalavai-raghyarachanaa |
svakeeyairambhObhiH salila-nidhi-sauhityakaraNaM
tvadeeyaabhi-rvaagbhi-stava janani vaachaaM stutiriyam || 100 ||

saundayalahari mukhyastOtraM saMvaartadaayakam |
bhagavadpaada sankluptaM paThEn muktau bhavEnnaraH ||
saundaryalahari stOtraM saMpoorNaM