viraaTanagaraM ramyaM gacCamaanO yudhiShThiraH |
astuvanmanasaa dEveeM durgaaM tribhuvanESvareem || 1 ||

yaSOdaagarbhasaMbhootaaM naaraayaNavarapriyaam |
nandagOpakulEjaataaM maMgaLyaaM kulavardhaneem || 2 ||

kaMsavidraavaNakareem asuraaNaaM kShayaMkareem |
SilaataTavinikShiptaam aakaaSaM pratigaamineem || 3 ||

vaasudEvasya bhagineeM divyamaalya vibhooShitaam |
divyaaMbaradharaaM dEveeM khaDgakhETakadhaariNeem || 4 ||

bhaaraavataraNE puNyE yE smaranti sadaaSivaam |
taanvai taarayatE paapaat paMkEgaamiva durbalaam || 5 ||

stOtuM pracakramE bhooyO vividhaiH stOtrasaMbhavaiH |
aamantrya darSanaakaankShee raajaa dEveeM sahaanujaH || 6 ||

namOstu varadE kRuShNE kumaari brahmacaariNi |
baalaarka sadRuSaakaarE poorNacandranibhaananE || 7 ||

caturbhujE caturvaktrE peenaSrONipayOdharE |
mayoorapiMCavalayE kEyooraaMgadadhaariNi || 8 ||

bhaasi dEvi yadaa padmaa naaraayaNaparigrahaH |
svaroopaM brahmacaryaM ca viSadaM tava khEcari || 9 ||

kRuShNacCavisamaa kRuShNaa saMkarShaNasamaananaa |
bibhratee vipulau baahoo SakradhvajasamucCrayau || 10 ||

paatree ca paMkajee kaMThee stree viSuddhaa ca yaa bhuvi |
paaSaM dhanurmahaacakraM vividhaanyaayudhaani ca || 11 ||

kuMDalaabhyaaM supoorNaabhyaaM karNaabhyaaM ca vibhooShitaa |
candravispaardhinaa dEvi mukhEna tvaM viraajasE || 12 ||

mukuTEna vicitrENa kESabandhEna SObhinaa |
bhujaMgaabhOgavaasEna SrONisootrENa raajataa || 13 ||

bhraajasE caavabaddhEna bhOgEnEvEha mandaraH |
dhvajEna SikhipiMCaanaam ucCritEna viraajasE || 14 ||

kaumaaraM vratamaasthaaya tridivaM paavitaM tvayaa |
tEna tvaM stooyasE dEvi tridaSaiH poojyasEpi ca || 15 ||

trailOkya rakShaNaarthaaya mahiShaasuranaaSini |
prasannaa mE suraSrEShThE dayaaM kuru Sivaa bhava || 16 ||

jayaa tvaM vijayaa caiva saMgraamE ca jayapradaa |
mamaapi vijayaM dEhi varadaa tvaM ca saaMpratam || 17 ||

vindhyE caiva nagaSrEShTE tava sthaanaM hi SaaSvatam |
kaaLi kaaLi mahaakaaLi seedhumaaMsa paSupriyE || 18 ||

kRutaanuyaatraa bhootaistvaM varadaa kaamacaariNi |
bhaaraavataarE yE ca tvaaM saMsmariShyanti maanavaaH || 19 ||

praNamanti ca yE tvaaM hi prabhaatE tu naraa bhuvi |
na tEShaaM durlabhaM kiMcit putratO dhanatOpi vaa || 20 ||

durgaattaarayasE durgE tatvaM durgaa smRutaa janaiH |
kaantaarEShvavapannaanaaM magnaanaaM ca mahaarNavE || 21 ||
(dasyubhirvaa niruddhaanaaM tvaM gatiH paramaa nRuNaama)

jalaprataraNE caiva kaantaarEShvaTaveeShu ca |
yE smaranti mahaadEveeM na ca seedanti tE naraaH || 22 ||

tvaM keertiH SreerdhRutiH siddhiH hreervidyaa santatirmatiH |
sandhyaa raatriH prabhaa nidraa jyOtsnaa kaantiH kShamaa dayaa || 23 ||

nRuNaaM ca bandhanaM mOhaM putranaaSaM dhanakShayam |
vyaadhiM mRutyuM bhayaM caiva poojitaa naaSayiShyasi || 24 ||

sOhaM raajyaatparibhraShTaH SaraNaM tvaaM prapannavaan |
praNataSca yathaa moordhnaa tava dEvi surESvari || 25 ||

traahi maaM padmapatraakShi satyE satyaa bhavasva naH |
SaraNaM bhava mE durgE SaraNyE bhaktavatsalE || 26 ||

EvaM stutaa hi saa dEvee darSayaamaasa paaNDavam |
upagamya tu raajaanamidaM vacanamabraveet || 27 ||

SRuNu raajan mahaabaahO madeeyaM vacanaM prabhO |
bhaviShyatyaciraadEva saMgraamE vijayastava || 28 ||

mama prasaadaannirjitya hatvaa kaurava vaahineem |
raajyaM niShkaNTakaM kRutvaa bhOkShyasE mEdineeM punaH || 29 ||

bhraatRubhiH sahitO raajan preetiM praapsyasi puShkalaam |
matprasaadaacca tE saukhyam aarOgyaM ca bhaviShyati || 30 ||

yE ca saMkeertayiShyanti lOkE vigatakalmaShaaH |
tEShaaM tuShTaa pradaasyaami raajyamaayurvapussutam || 31 ||

pravaasE nagarE caapi saMgraamE SatrusaMkaTE |
aTavyaaM durgakaantaarE saagarE gahanE girau || 32 ||

yE smariShyanti maaM raajan yathaahaM bhavataa smRutaa |
na tEShaaM durlabhaM kiMcidasmin lOkE bhaviShyati || 33 ||

ya idaM paramastOtraM bhaktyaa SRuNuyaadvaa paThEta vaa |
tasya sarvaaNi kaaryaaNi sidhdhiM yaasyanti paaNDavaaH || 34 ||

matprasaadaacca vassarvaan viraaTanagarE sthitaan |
na pragnyaasyanti kuravaH naraa vaa tannivaasinaH || 35 ||

ityuktvaa varadaa dEvee yudhiShThiramarindamam |
rakShaaM kRutvaa ca paaNDoonaaM tatraivaantaradheeyata || 38 ||