dEvyuvaacha
dEvadEva! mahaadEva! trikaalagnya! mahESvara!
karuNaakara dEvESa! bhaktaanugrahakaaraka! ||
aShTOttara SataM lakShmyaaH SrOtumicChaami tattvataH ||

eeSvara uvaacha
dEvi! saadhu mahaabhaagE mahaabhaagya pradaayakam |
sarvaiSvaryakaraM puNyaM sarvapaapa praNaaSanam ||
sarvadaaridrya SamanaM SravaNaadbhukti muktidam |
raajavaSyakaraM divyaM guhyaad-guhyataraM param ||
durlabhaM sarvadEvaanaaM chatuShShaShTi kaLaaspadam |
padmaadeenaaM varaaMtaanaaM nidheenaaM nityadaayakam ||
samasta dEva saMsEvyam aNimaadyaShTa siddhidam |
kimatra bahunOktEna dEvee pratyakShadaayakam ||
tava preetyaadya vakShyaami samaahitamanaaSSRuNu |
aShTOttara Satasyaasya mahaalakShmistu dEvataa ||
kleeM beeja padamityuktaM Saktistu bhuvanESvaree |
aMganyaasaH karanyaasaH sa ityaadi prakeertitaH ||

dhyaanam
vaMdE padmakaraaM prasannavadanaaM saubhaagyadaaM bhaagyadaaM
hastaabhyaamabhayapradaaM maNigaNaiH naanaavidhaiH bhooShitaam |
bhaktaabheeShTa phalapradaaM harihara brahmaadhibhissEvitaaM
paarSvE paMkaja SaMkhapadma nidhibhiH yuktaaM sadaa SaktibhiH ||

sarasija nayanE sarOjahastE dhavaLa taraaMSuka gaMdhamaalya SObhE |
bhagavati harivallabhE manOgnyE tribhuvana bhootikari praseedamahyam ||

OM
prakRutiM, vikRutiM, vidyaaM, sarvabhoota hitapradaam |
SraddhaaM, vibhootiM, surabhiM, namaami paramaatmikaam || 1 ||

vaachaM, padmaalayaaM, padmaaM, SuchiM, svaahaaM, svadhaaM, sudhaam |
dhanyaaM, hiraNyayeeM, lakShmeeM, nityapuShTaaM, vibhaavareem || 2 ||

aditiM cha, ditiM, deeptaaM, vasudhaaM, vasudhaariNeem |
namaami kamalaaM, kaaMtaaM, kShamaaM, kSheerOda saMbhavaam || 3 ||

anugrahaparaaM, buddhiM, anaghaaM, harivallabhaam |
aSOkaa,mamRutaaM deeptaaM, lOkaSOka vinaaSineem || 4 ||

namaami dharmanilayaaM, karuNaaM, lOkamaataram |
padmapriyaaM, padmahastaaM, padmaakSheeM, padmasuMdareem || 5 ||

padmOdbhavaaM, padmamukheeM, padmanaabhapriyaaM, ramaam |
padmamaalaadharaaM, dEveeM, padmineeM, padmagaMdhineem || 6 ||

puNyagaMdhaaM, suprasannaaM, prasaadaabhimukheeM, prabhaam |
namaami chaMdravadanaaM, chaMdraaM, chaMdrasahOdareem || 7 ||

chaturbhujaaM, chaMdraroopaaM, iMdiraa,miMduSeetalaam |
aahlaada jananeeM, puShTiM, SivaaM, SivakareeM, sateem || 8 ||

vimalaaM, viSvajananeeM, tuShTiM, daaridrya naaSineem |
preeti puShkariNeeM, SaaMtaaM, SuklamaalyaaMbaraaM, Sriyam || 9 ||

bhaaskareeM, bilvanilayaaM, varaarOhaaM, yaSasvineem |
vasuMdharaa, mudaaraaMgaaM, hariNeeM, hEmamaalineem || 10 ||

dhanadhaanyakareeM, siddhiM, sraiNasaumyaaM, Subhapradaam |
nRupavESma gataanaMdaaM, varalakShmeeM, vasupradaam || 11 ||

SubhaaM, hiraNyapraakaaraaM, samudratanayaaM, jayaam |
namaami maMgaLaaM dEveeM, viShNu vakShaHsthala sthitaam || 12 ||

viShNupatneeM, prasannaakSheeM, naaraayaNa samaaSritaam |
daaridrya dhvaMsineeM, dEveeM, sarvOpadrava vaariNeem || 13 ||

navadurgaaM, mahaakaaLeeM, brahma viShNu Sivaatmikaam |
trikaalagnyaana saMpannaaM, namaami bhuvanESvareem || 14 ||

lakShmeeM kSheerasamudraraaja tanayaaM SreeraMgadhaamESvareem |
daaseebhoota samastadEva vanitaaM lOkaika deepaaMkuraam ||
SreemanmaMda kaTaakSha labdha vibhavad-brahmEMdra gaMgaadharaam |
tvaaM trailOkya kuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam || 15 ||

maatarnamaami! kamalE! kamalaayataakShi!
Sree viShNu hRut-kamalavaasini! viSvamaataH!
kSheerOdajE kamala kOmala garbhagauri!
lakShmee! praseeda satataM samataaM SaraNyE || 16 ||

trikaalaM yO japEt vidvaan ShaNmaasaM vijitEMdriyaH |
daaridrya dhvaMsanaM kRutvaa sarvamaapnOt-yayatnataH |
dEveenaama sahasrEShu puNyamaShTOttaraM Satam |
yEna Sriya mavaapnOti kOTijanma daridrataH || 17 ||

bhRuguvaarE SataM dheemaan paThEt vatsaramaatrakam |
aShTaiSvarya mavaapnOti kubEra iva bhootalE ||
daaridrya mOchanaM naama stOtramaMbaaparaM Satam |
yEna Sriya mavaapnOti kOTijanma daridrataH || 18 ||

bhuktvaatu vipulaan bhOgaan aMtE saayujyamaapnuyaat |
praataHkaalE paThEnnityaM sarva duHkhOpa SaaMtayE |
paThaMtu chiMtayEddEveeM sarvaabharaNa bhooShitaam || 19 ||

iti Sree lakShmee aShTOttara Satanaama stOtraM saMpoorNam