ayi girinandini nanditamEdini viSva-vinOdini nandanutE
girivara vindhya-SirOdhi-nivaasini viShNu-vilaasini jiShNunutE |
bhagavati hE SitikaNTha-kuTumbiNi bhoorikuTumbiNi bhoorikRutE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 1 ||

suravara-harShiNi durdhara-dharShiNi durmukha-marShiNi harSharatE
tribhuvana-pOShiNi Sankara-tOShiNi kalmaSha-mOShiNi ghOSharatE |
danuja-nirOShiNi ditisuta-rOShiNi durmada-SOShiNi siMdhusutE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 2 ||

ayi jagadamba madamba kadambavana-priyavaasini haasaratE
Sikhari-SirOmaNi tuna-himaalaya-SRunganijaalaya-madhyagatE |
madhumadhurE madhu-kaitabha-ganjini kaitabha-bhanjini raasaratE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 3 ||

ayi SatakhaNDa-vikhaNDita-ruNDa-vituNDita-SuNDa-gajaadhipatE
ripu-gaja-gaNDa-vidaaraNa-chaNDaparaakrama-SauNDa-mRugaadhipatE |
nija-bhujadaMDa-nipaaTita-chaNDa-nipaaTita-muNDa-bhaTaadhipatE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 4 ||

ayi raNadurmada-Satru-vadhOdita-durdhara-nirjara-Sakti-bhRutE
chatura-vichaara-dhureeNa-mahaaSaya-doota-kRuta-pramathaadhipatE |
durita-dureeha-duraaSaya-durmati-daanava-doota-kRutaantamatE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 5 ||

ayi nija huMkRutimaatra-niraakRuta-dhoomravilOchana-dhoomraSatE
samara-viSOShita-SONitabeeja-samudbhavaSONita-beeja-latE |
Siva-Siva-SumbhaniSuMbha-mahaahava-tarpita-bhootapiSaacha-patE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 6 ||

dhanuranusangaraNa-kShaNa-sanga-parisphuradanga-naTatkaTakE
kanaka-piSanga-pRuShatka-niShanga-rasadbhaTa-SRunga-hataavaTukE |
kRuta-chaturanga-balakShiti-ranga-ghaTad-bahuranga-raTad-baTukE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 7 ||

ayi SaraNaagata-vairivadhoo-varaveeravaraabhaya-daayikarE
tribhuvanamastaka-Soola-virOdhi-SirOdhi-kRutaamala-SoolakarE |
dumi-dumi-taamara-dundubhi-naada-mahO-mukhareekRuta-dinnikarE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 8 ||

suralalanaa-tatathEyi-tathEyi-tathaabhinayOdara-nRutya-ratE
haasavilaasa-hulaasa-mayipraNa-taartajanEmita-prEmabharE |
dhimikiTa-dhikkaTa-dhikkaTa-dhimidhvani-ghOramRudanga-ninaadaratE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 9 ||

jaya-jaya-japya-jayE-jaya-Sabda-parastuti-tatpara-viSvanutE
jhaNajhaNa-jhinjhimi-jhinkRuta-noopura-Sinjita-mOhitabhootapatE |
naTita-naTaardha-naTeenaTa-naayaka-naaTakanaaTita-naaTyaratE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 10 ||

ayi sumanaH sumanaH sumanaH sumanaH sumanOhara kaantiyutE
Sritarajaneeraja-neeraja-neerajanee-rajaneekara-vaktravRutE |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramaraadhipatE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 11 ||

mahita-mahaahava-mallamatallika-mallita-rallaka-malla-ratE
virachitavallika-pallika-mallika-jhillika-bhillika-vargavRutE |
sita-kRutaphulla-samullasitaaruNa-tallaja-pallava-sallalitE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 12 ||

aviraLa-gaNDagaLan-mada-mEdura-matta-matangajaraaja-patE
tribhuvana-bhooShaNabhoota-kaLaanidhiroopa-payOnidhiraajasutE |
ayi sudateejana-laalasa-maanasa-mOhana-manmadharaaja-sutE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 13 ||

kamaladaLaamala-kOmala-kaanti-kalaakalitaamala-bhaalatalE
sakala-vilaasakaLaa-nilayakrama-kELikalat-kalahaMsakulE |
alikula-saMkula-kuvalayamaMDala-mauLimilad-vakulaalikulE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 14 ||

kara-muraLee-rava-veejita-koojita-lajjita-kOkila-manjurutE
milita-milinda-manOhara-gunjita-ranjita-Sailanikunja-gatE |
nijagaNabhoota-mahaaSabareegaNa-raMgaNa-saMbhRuta-kELitatE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 15 ||

kaTitaTa-peeta-dukoola-vichitra-mayookha-tiraskRuta-chandraruchE
praNatasuraasura-mauLimaNisphurad-aMSulasan-nakhasaaMdraruchE |
jita-kanakaachalamauLi-madOrjita-nirjarakunjara-kumbha-kuchE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 16 ||

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanutE
kRuta-surataaraka-sangara-taaraka sangara-taarakasoonu-sutE |
suratha-samaadhi-samaana-samaadhi-samaadhisamaadhi-sujaata-ratE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 17 ||

padakamalaM karuNaanilayE varivasyati yOnudinaM na SivE
ayi kamalE kamalaanilayE kamalaanilayaH sa kathaM na bhavEt |
tava padamEva parampada-mityanuSeelayatO mama kiM na SivE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 18 ||

kanakalasatkala-sindhujalairanuShinjati te guNarangabhuvaM
bhajati sa kiM nu Sacheekuchakumbhata-taTeepari-rambha-sukhaanubhavam |
tava charaNaM SaraNaM karavaaNi nataamaravaaNi nivaaSi SivaM
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 19 ||

tava vimalEndukalaM vadanEndumalaM sakalaM nanu koolayatE
kimu puruhoota-pureeMdumukhee-sumukheebhirasau-vimukhee-kriyatE |
mama tu mataM Sivanaama-dhanE bhavatee-kRupayaa kimuta kriyatE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 20 ||

ayi mayi deenadayaaLutayaa karuNaaparayaa bhavitavyamumE
ayi jagatO jananee kRupayaasi yathaasi tathaanumitaasi ramE |
yaduchitamatra bhavatyuraree kurutaa-durutaapamapaa-kurutE
jaya jaya hE mahiShaasura-mardini ramyakapardini SailasutE || 21 ||