दुर्गा शिवा महालक्ष्मी-र्महागौरी च चंडिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ १ ॥

सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ।
भूमिजा निर्गुणाधारशक्तिश्चानीश्वरी तथा ॥ २ ॥

निर्गुणा निरहंकारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ ३ ॥

पार्वती देवमाता च वनीशा विंध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ ४ ॥

देवता वह्निरूपा च सरोजा वर्णरूपिणी ।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ ५ ॥

कर्मज्ञानप्रदा कांता सर्वसंहारकारिणी ।
धर्मज्ञाना धर्मनिष्टा सर्वकर्मविवर्जिता ॥ ६ ॥

कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शांकरी शांभवी शांता चंद्रसूर्याग्निलोचना ॥ ७ ॥

सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्रा शास्त्रमया नित्या शुभा चंद्रार्धमस्तका ॥ ८ ॥

भारती भ्रामरी कल्पा कराली कृष्णपिंगला ।
ब्राह्मी नारायणी रौद्री चंद्रामृतपरिवृता ॥ ९ ॥

ज्येष्ठेंदिरा महामाया जगत्सृष्ट्याधिकारिणी ।
ब्रह्मांडकोटिसंस्थाना कामिनी कमलालया ॥ १० ॥

कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ॥ ११ ॥

ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ १२ ॥

स्वधानारीमध्यगता षडाधारादिवर्धिनी ।
मोहितांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ॥ १३ ॥

निम्नगा नीलसंकाशा नित्यानंदा हरा परा ।
सर्वज्ञानप्रदानंदा सत्या दुर्लभरूपिणी ॥ १४ ॥

सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ।
इति श्रीदुर्गाष्टोत्तर शतनामस्तोत्रं संपूर्णम् ॥