मंगलं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ १ ॥

वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ २ ॥

विश्वामित्रांत रंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ ३ ॥

पित्रुभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगलम् ॥ ४ ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ ५ ॥

सौमित्रिणाच जानक्या चाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥ ६ ॥

दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्र राजाय भक्ताय मुक्ति दायास्तु मंगलम् ॥ ७ ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलम् ॥ ८ ॥

हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमध नायास्तु महाधीराय मंगलम् ॥ ९ ॥

श्रीमते रघु वीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगलम् ॥ १० ॥

विभीषण कृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगलम् ॥ ११ ॥

आगत्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधि राज राजाय रामभद्राय मंगलम् ॥ १२ ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राण नाथाय रघुनाथाय मंगलम् ॥ १३ ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगलम् ॥ १४ ॥

मंगलाशासन परैर्मदाचार्य पुरोगमै ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगलम् ॥ १५ ॥

रम्यजा मातृ मुनिना मंगला शासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगलं सदा ॥