atha trayOdaSOdhyaayaH |

Sreebhagavaanuvaacha |
idaM SareeraM kauntEya kShEtramityabhidheeyatE |
EtadyO vEtti taM praahuH kShEtragnya iti tadvidaH || 1 ||

kShEtragnyaM chaapi maaM viddhi sarvakShEtrEShu bhaarata |
kShEtrakShEtragnyayOrgnyaanaM yattajgnyaanaM mataM mama || 2 ||

tatkShEtraM yachcha yaadRukcha yadvikaari yataScha yat |
sa cha yO yatprabhaavaScha tatsamaasEna mE SRuNu || 3 ||

RuShibhirbahudhaa geetaM CandObhirvividhaiH pRuthak |
brahmasootrapadaiSchaiva hEtumadbhirviniSchitaiH || 4 ||

mahaabhootaanyahaMkaarO buddhiravyaktamEva cha |
indriyaaNi daSaikaM cha pancha chEndriyagOcharaaH || 5 ||

ichCaa dvEShaH sukhaM duHkhaM saMghaataSchEtanaa dhRutiH |
EtatkShEtraM samaasEna savikaaramudaahRutam || 6 ||

amaanitvamadambhitvamahiMsaa kShaantiraarjavam |
aachaaryOpaasanaM SauchaM sthairyamaatmavinigrahaH || 7 ||

indriyaarthEShu vairaagyamanahaMkaara Eva cha |
janmamRutyujaraavyaadhiduHkhadOShaanudarSanam || 8 ||

asaktiranabhiShvangaH putradaaragRuhaadiShu |
nityaM cha samachittatvamiShTaaniShTOpapattiShu || 9 ||

mayi chaananyayOgEna bhaktiravyabhichaariNee |
viviktadESasEvitvamaratirjanasaMsadi || 10 ||

adhyaatmagnyaananityatvaM tattvagnyaanaarthadarSanam |
Etajgnyaanamiti prOktamagnyaanaM yadatOnyathaa || 11 ||

gnyEyaM yattatpravakShyaami yajgnyaatvaamRutamaSnutE |
anaadimatparaM brahma na sattannaasaduchyatE || 12 ||

sarvataHpaaNipaadaM tatsarvatOkShiSirOmukham |
sarvataHSrutimallOkE sarvamaavRutya tiShThati || 13 ||

sarvEndriyaguNaabhaasaM sarvEndriyavivarjitam |
asaktaM sarvabhRuchchaiva nirguNaM guNabhOktRu cha || 14 ||

bahirantaScha bhootaanaamacharaM charamEva cha |
sookShmatvaattadavignyEyaM doorasthaM chaantikE cha tat || 15 ||

avibhaktaM cha bhootEShu vibhaktamiva cha sthitam |
bhootabhartRu cha tajgnyEyaM grasiShNu prabhaviShNu cha || 16 ||

jyOtiShaamapi tajjyOtistamasaH paramuchyatE |
gnyaanaM gnyEyaM gnyaanagamyaM hRudi sarvasya viShThitam || 17 ||

iti kShEtraM tathaa gnyaanaM gnyEyaM chOktaM samaasataH |
madbhakta Etadvignyaaya madbhaavaayOpapadyatE || 18 ||

prakRutiM puruShaM chaiva viddhyanaadi ubhaavapi |
vikaaraaMScha guNaaMSchaiva viddhi prakRutisaMbhavaan || 19 ||

kaaryakaaraNakartRutvE hEtuH prakRutiruchyatE |
puruShaH sukhaduHkhaanaaM bhOktRutvE hEturuchyatE || 20 ||

puruShaH prakRutisthO hi bhunktE prakRutijaanguNaan |
kaaraNaM guNasangOsya sadasadyOnijanmasu || 21 ||

upadraShTaanumantaa cha bhartaa bhOktaa mahESvaraH |
paramaatmEti chaapyuktO dEhEsminpuruShaH paraH || 22 ||

ya EvaM vEtti puruShaM prakRutiM cha guNaiH saha |
sarvathaa vartamaanOpi na sa bhooyObhijaayatE || 23 ||

dhyaanEnaatmani paSyanti kEchidaatmaanamaatmanaa |
anyE saaMkhyEna yOgEna karmayOgEna chaaparE || 24 ||

anyE tvEvamajaanantaH SrutvaanyEbhya upaasatE |
tEpi chaatitarantyEva mRutyuM SrutiparaayaNaaH || 25 ||

yaavatsaMjaayatE kiMchitsattvaM sthaavarajangamam |
kShEtrakShEtragnyasaMyOgaattadviddhi bharatarShabha || 26 ||

samaM sarvEShu bhootEShu tiShThantaM paramESvaram |
vinaSyatsvavinaSyantaM yaH paSyati sa paSyati || 27 ||

samaM paSyanhi sarvatra samavasthitameeSvaram |
na hinastyaatmanaatmaanaM tatO yaati paraaM gatim || 28 ||

prakRutyaiva cha karmaaNi kriyamaaNaani sarvaSaH |
yaH paSyati tathaatmaanamakartaaraM sa paSyati || 29 ||

yadaa bhootapRuthagbhaavamEkasthamanupaSyati |
tata Eva cha vistaaraM brahma saMpadyatE tadaa || 30 ||

anaaditvaannirguNatvaatparamaatmaayamavyayaH |
SareerasthOpi kauntEya na karOti na lipyatE || 31 ||

yathaa sarvagataM saukShmyaadaakaaSaM nOpalipyatE |
sarvatraavasthitO dEhE tathaatmaa nOpalipyatE || 32 ||

yathaa prakaaSayatyEkaH kRutsnaM lOkamimaM raviH |
kShEtraM kShEtree tathaa kRutsnaM prakaaSayati bhaarata || 33 ||

kShEtrakShEtragnyayOrEvamantaraM gnyaanachakShuShaa |
bhootaprakRutimOkShaM cha yE viduryaanti tE param || 34 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

kShEtrakShEtragnyavibhaagayOgO naama trayOdaSOdhyaayaH ||13 ||