atha ShODaSOdhyaayaH |

Sreebhagavaanuvaacha |
abhayaM sattvasaMSuddhirgnyaanayOgavyavasthitiH |
daanaM damaScha yagnyaScha svaadhyaayastapa aarjavam || 1 ||

ahiMsaa satyamakrOdhastyaagaH SaantirapaiSunam |
dayaa bhootEShvalOluptvaM maardavaM hreerachaapalam || 2 ||

tEjaH kShamaa dhRutiH SauchamadrOhO naatimaanitaa |
bhavanti saMpadaM daiveemabhijaatasya bhaarata || 3 ||

dambhO darpObhimaanaScha krOdhaH paaruShyamEva cha |
agnyaanaM chaabhijaatasya paartha saMpadamaasureem || 4 ||

daivee saMpadvimOkShaaya nibandhaayaasuree mataa |
maa SuchaH saMpadaM daiveemabhijaatOsi paaMDava || 5 ||

dvau bhootasargau lOkEsmindaiva aasura Eva cha |
daivO vistaraSaH prOkta aasuraM paartha mE SRuNu || 6 ||

pravRuttiM cha nivRuttiM cha janaa na viduraasuraaH |
na SauchaM naapi chaachaarO na satyaM tEShu vidyatE || 7 ||

asatyamapratiShThaM tE jagadaahuraneeSvaram |
aparasparasaMbhootaM kimanyatkaamahaitukam || 8 ||

EtaaM dRuShTimavaShTabhya naShTaatmaanOlpabuddhayaH |
prabhavantyugrakarmaaNaH kShayaaya jagatOhitaaH || 9 ||

kaamamaaSritya duShpooraM dambhamaanamadaanvitaaH |
mOhaadgRuheetvaasadgraahaanpravartantESuchivrataaH || 10 ||

chintaamaparimEyaaM cha pralayaantaamupaaSritaaH |
kaamOpabhOgaparamaa Etaavaditi niSchitaaH || 11 ||

aaSaapaaSaSatairbaddhaaH kaamakrOdhaparaayaNaaH |
eehantE kaamabhOgaarthamanyaayEnaarthasaMchayaan || 12 ||

idamadya mayaa labdhamimaM praapsyE manOratham |
idamasteedamapi mE bhaviShyati punardhanam || 13 ||

asau mayaa hataH SatrurhaniShyE chaaparaanapi |
eeSvarOhamahaM bhOgee siddhOhaM balavaansukhee || 14 ||

aaDhyObhijanavaanasmi kOnyOsti sadRuSO mayaa |
yakShyE daasyaami mOdiShya ityagnyaanavimOhitaaH || 15 ||

anEkachittavibhraantaa mOhajaalasamaavRutaaH |
prasaktaaH kaamabhOgEShu patanti narakESuchau || 16 ||

aatmasaMbhaavitaaH stabdhaa dhanamaanamadaanvitaaH |
yajantE naamayagnyaistE dambhEnaavidhipoorvakam || 17 ||

ahaMkaaraM balaM darpaM kaamaM krOdhaM cha saMSritaaH |
maamaatmaparadEhEShu pradviShantObhyasooyakaaH || 18 ||

taanahaM dviShataH krooraansaMsaarEShu naraadhamaan |
kShipaamyajasramaSubhaanaasureeShvEva yOniShu || 19 ||

aasureeM yOnimaapannaa mooDhaa janmani janmani |
maamapraapyaiva kauntEya tatO yaantyadhamaaM gatim || 20 ||

trividhaM narakasyEdaM dvaaraM naaSanamaatmanaH |
kaamaH krOdhastathaa lObhastasmaadEtattrayaM tyajEt || 21 ||

EtairvimuktaH kauntEya tamOdvaaraistribhirnaraH |
aacharatyaatmanaH SrEyastatO yaati paraaM gatim || 22 ||

yaH SaastravidhimutsRujya vartatE kaamakaarataH |
na sa siddhimavaapnOti na sukhaM na paraaM gatim || 23 ||

tasmaachCaastraM pramaaNaM tE kaaryaakaaryavyavasthitau |
gnyaatvaa SaastravidhaanOktaM karma kartumihaarhasi || 24 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

daivaasurasaMpadvibhaagayOgO naama ShODaSOdhyaayaH ||16 ||