atha chaturthOdhyaayaH |

Sreebhagavaanuvaacha |
imaM vivasvatE yOgaM prOktavaanahamavyayam |
vivasvaanmanavE praaha manurikShvaakavEbraveet || 1 ||

EvaM paraMparaapraaptamimaM raajarShayO viduH |
sa kaalEnEha mahataa yOgO naShTaH paraMtapa || 2 ||

sa EvaayaM mayaa tEdya yOgaH prOktaH puraatanaH |
bhaktOsi mE sakhaa chEti rahasyaM hyEtaduttamam || 3 ||

arjuna uvaacha |
aparaM bhavatO janma paraM janma vivasvataH |
kathamEtadvijaaneeyaaM tvamaadau prOktavaaniti || 4 ||

Sreebhagavaanuvaacha |
bahooni mE vyateetaani janmaani tava chaarjuna |
taanyahaM vEda sarvaaNi na tvaM vEttha paraMtapa || 5 ||

ajOpi sannavyayaatmaa bhootaanaameeSvarOpi san |
prakRutiM svaamadhiShThaaya saMbhavaamyaatmamaayayaa || 6 ||

yadaa yadaa hi dharmasya glaanirbhavati bhaarata |
abhyutthaanamadharmasya tadaatmaanaM sRujaamyaham || 7 ||

paritraaNaaya saadhoonaaM vinaaSaaya cha duShkRutaam |
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE || 8 ||

janma karma cha mE divyamEvaM yO vEtti tattvataH |
tyaktvaa dEhaM punarjanma naiti maamEti sOrjuna || 9 ||

veetaraagabhayakrOdhaa manmayaa maamupaaSritaaH |
bahavO gnyaanatapasaa pootaa madbhaavamaagataaH || 10 ||

yE yathaa maaM prapadyantE taaMstathaiva bhajaamyaham |
mama vartmaanuvartantE manuShyaaH paartha sarvaSaH || 11 ||

kaankShantaH karmaNaaM siddhiM yajanta iha dEvataaH |
kShipraM hi maanuShE lOkE siddhirbhavati karmajaa || 12 ||

chaaturvarNyaM mayaa sRuShTaM guNakarmavibhaagaSaH |
tasya kartaaramapi maaM viddhyakartaaramavyayam || 13 ||

na maaM karmaaNi limpanti na mE karmaphalE spRuhaa |
iti maaM yObhijaanaati karmabhirna sa badhyatE || 14 ||

EvaM gnyaatvaa kRutaM karma poorvairapi mumukShubhiH |
kuru karmaiva tasmaattvaM poorvaiH poorvataraM kRutam || 15 ||

kiM karma kimakarmEti kavayOpyatra mOhitaaH |
tattE karma pravakShyaami yajgnyaatvaa mOkShyasESubhaat || 16 ||

karmaNO hyapi bOddhavyaM bOddhavyaM cha vikarmaNaH |
akarmaNaScha bOddhavyaM gahanaa karmaNO gatiH || 17 ||

karmaNyakarma yaH paSyEdakarmaNi cha karma yaH |
sa buddhimaanmanuShyEShu sa yuktaH kRutsnakarmakRut || 18 ||

yasya sarvE samaarambhaaH kaamasaMkalpavarjitaaH |
gnyaanaagnidagdhakarmaaNaM tamaahuH paNDitaM budhaaH || 19 ||

tyaktvaa karmaphalaasangaM nityatRuptO niraaSrayaH |
karmaNyabhipravRuttOpi naiva kiMchitkarOti saH || 20 ||

niraaSeeryatachittaatmaa tyaktasarvaparigrahaH |
SaareeraM kEvalaM karma kurvannaapnOti kilbiSham || 21 ||

yadRuchCaalaabhasaMtuShTO dvandvaateetO vimatsaraH |
samaH siddhaavasiddhau cha kRutvaapi na nibadhyatE || 22 ||

gatasangasya muktasya gnyaanaavasthitachEtasaH |
yagnyaayaacharataH karma samagraM pravileeyatE || 23 ||

brahmaarpaNaM brahma havirbrahmaagnau brahmaNaa hutam |
brahmaiva tEna gantavyaM brahmakarmasamaadhinaa || 24 ||

daivamEvaaparE yagnyaM yOginaH paryupaasatE |
brahmaagnaavaparE yagnyaM yagnyEnaivOpajuhvati || 25 ||

SrOtraadeeneendriyaaNyanyE saMyamaagniShu juhvati |
SabdaadeenviShayaananya indriyaagniShu juhvati || 26 ||

sarvaaNeendriyakarmaaNi praaNakarmaaNi chaaparE |
aatmasaMyamayOgaagnau juhvati gnyaanadeepitE || 27 ||

dravyayagnyaastapOyagnyaa yOgayagnyaastathaaparE |
svaadhyaayagnyaanayagnyaaScha yatayaH saMSitavrataaH || 28 ||

apaanE juhvati praaNaM praaNEpaanaM tathaaparE |
praaNaapaanagatee ruddhvaa praaNaayaamaparaayaNaaH || 29 ||

aparE niyataahaaraaH praaNaanpraaNEShu juhvati |
sarvEpyEtE yagnyavidO yagnyakShapitakalmaShaaH || 30 ||

yagnyaSiShTaamRutabhujO yaanti brahma sanaatanam |
naayaM lOkOstyayagnyasya kutOnyaH kurusattama || 31 ||

EvaM bahuvidhaa yagnyaa vitataa brahmaNO mukhE |
karmajaanviddhi taansarvaanEvaM gnyaatvaa vimOkShyasE || 32 ||

SrEyaandravyamayaadyagnyaajgnyaanayagnyaH paraMtapa |
sarvaM karmaakhilaM paartha gnyaanE parisamaapyatE || 33 ||

tadviddhi praNipaatEna paripraSnEna sEvayaa |
upadEkShyanti tE gnyaanaM gnyaaninastattvadarSinaH || 34 ||

yajgnyaatvaa na punarmOhamEvaM yaasyasi paaMDava |
yEna bhootaanyaSEShENa drakShyasyaatmanyathO mayi || 35 ||

api chEdasi paapEbhyaH sarvEbhyaH paapakRuttamaH |
sarvaM gnyaanaplavEnaiva vRujinaM saMtariShyasi || 36 ||

yathaidhaaMsi samiddhOgnirbhasmasaatkurutErjuna |
gnyaanaagniH sarvakarmaaNi bhasmasaatkurutE tathaa || 37 ||

na hi gnyaanEna sadRuSaM pavitramiha vidyatE |
tatsvayaM yOgasaMsiddhaH kaalEnaatmani vindati || 38 ||

SraddhaavaaMllabhatE gnyaanaM tatparaH saMyatEndriyaH |
gnyaanaM labdhvaa paraaM SaantimachirENaadhigachCati || 39 ||

agnyaSchaaSraddadhaanaScha saMSayaatmaa vinaSyati |
naayaM lOkOsti na parO na sukhaM saMSayaatmanaH || 40 ||

yOgasaMnyastakarmaaNaM gnyaanasaMCinnasaMSayam |
aatmavantaM na karmaaNi nibadhnanti dhanaMjaya || 41 ||

tasmaadagnyaanasaMbhootaM hRutsthaM gnyaanaasinaatmanaH |
CittvainaM saMSayaM yOgamaatiShThOttiShTha bhaarata || 42 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

gnyaanakarmasaMnyaasayOgO naama chaturthOdhyaayaH ||4 ||