atha ShaShThOdhyaayaH |

Sreebhagavaanuvaacha |
anaaSritaH karmaphalaM kaaryaM karma karOti yaH |
sa saMnyaasee cha yOgee cha na niragnirna chaakriyaH || 1 ||

yaM saMnyaasamiti praahuryOgaM taM viddhi paaMDava |
na hyasaMnyastasaMkalpO yOgee bhavati kaSchana || 2 ||

aarurukShOrmunEryOgaM karma kaaraNamuchyatE |
yOgaarooDhasya tasyaiva SamaH kaaraNamuchyatE || 3 ||

yadaa hi nEndriyaarthEShu na karmasvanuShajjatE |
sarvasaMkalpasaMnyaasee yOgaarooDhastadOchyatE || 4 ||

uddharEdaatmanaatmaanaM naatmaanamavasaadayEt |
aatmaiva hyaatmanO bandhuraatmaiva ripuraatmanaH || 5 ||

bandhuraatmaatmanastasya yEnaatmaivaatmanaa jitaH |
anaatmanastu SatrutvE vartEtaatmaiva Satruvat || 6 ||

jitaatmanaH praSaantasya paramaatmaa samaahitaH |
SeetOShNasukhaduHkhEShu tathaa maanaapamaanayOH || 7 ||

gnyaanavignyaanatRuptaatmaa kooTasthO vijitEndriyaH |
yukta ityuchyatE yOgee samalOShTaaSmakaanchanaH || 8 ||

suhRunmitraaryudaaseenamadhyasthadvEShyabandhuShu |
saadhuShvapi cha paapEShu samabuddhirviSiShyatE || 9 ||

yOgee yunjeeta satatamaatmaanaM rahasi sthitaH |
Ekaakee yatachittaatmaa niraaSeeraparigrahaH || 10 ||

Suchau dESE pratiShThaapya sthiramaasanamaatmanaH |
naatyuchCritaM naatineechaM chailaajinakuSOttaram || 11 ||

tatraikaagraM manaH kRutvaa yatachittEndriyakriyaaH |
upaviSyaasanE yunjyaadyOgamaatmaviSuddhayE || 12 ||

samaM kaayaSirOgreevaM dhaarayannachalaM sthiraH |
saMprEkShya naasikaagraM svaM diSaSchaanavalOkayan || 13 ||

praSaantaatmaa vigatabheerbrahmachaarivratE sthitaH |
manaH saMyamya machchittO yukta aaseeta matparaH || 14 ||

yunjannEvaM sadaatmaanaM yOgee niyatamaanasaH |
SaantiM nirvaaNaparamaaM matsaMsthaamadhigachCati || 15 ||

naatyaSnatastu yOgOsti na chaikaantamanaSnataH |
na chaatisvapnaSeelasya jaagratO naiva chaarjuna || 16 ||

yuktaahaaravihaarasya yuktachEShTasya karmasu |
yuktasvapnaavabOdhasya yOgO bhavati duHkhahaa || 17 ||

yadaa viniyataM chittamaatmanyEvaavatiShThatE |
niHspRuhaH sarvakaamEbhyO yukta ityuchyatE tadaa || 18 ||

yathaa deepO nivaatasthO nEngatE sOpamaa smRutaa |
yOginO yatachittasya yunjatO yOgamaatmanaH || 19 ||

yatrOparamatE chittaM niruddhaM yOgasEvayaa |
yatra chaivaatmanaatmaanaM paSyannaatmani tuShyati || 20 ||

sukhamaatyantikaM yattadbuddhigraahyamateendriyam |
vEtti yatra na chaivaayaM sthitaSchalati tattvataH || 21 ||

yaM labdhvaa chaaparaM laabhaM manyatE naadhikaM tataH |
yasminsthitO na duHkhEna guruNaapi vichaalyatE || 22 ||

taM vidyaadduHkhasaMyOgaviyOgaM yOgasaMgnyitam |
sa niSchayEna yOktavyO yOgOnirviNNachEtasaa || 23 ||

saMkalpaprabhavaankaamaaMstyaktvaa sarvaanaSEShataH |
manasaivEndriyagraamaM viniyamya samantataH || 24 ||

SanaiH SanairuparamEdbuddhyaa dhRutigRuheetayaa |
aatmasaMsthaM manaH kRutvaa na kiMchidapi chintayEt || 25 ||

yatO yatO niScharati manaSchanchalamasthiram |
tatastatO niyamyaitadaatmanyEva vaSaM nayEt || 26 ||

praSaantamanasaM hyEnaM yOginaM sukhamuttamam |
upaiti SaantarajasaM brahmabhootamakalmaSham || 27 ||

yunjannEvaM sadaatmaanaM yOgee vigatakalmaShaH |
sukhEna brahmasaMsparSamatyantaM sukhamaSnutE || 28 ||

sarvabhootasthamaatmaanaM sarvabhootaani chaatmani |
eekShatE yOgayuktaatmaa sarvatra samadarSanaH || 29 ||

yO maaM paSyati sarvatra sarvaM cha mayi paSyati |
tasyaahaM na praNaSyaami sa cha mE na praNaSyati || 30 ||

sarvabhootasthitaM yO maaM bhajatyEkatvamaasthitaH |
sarvathaa vartamaanOpi sa yOgee mayi vartatE || 31 ||

aatmaupamyEna sarvatra samaM paSyati yOrjuna |
sukhaM vaa yadi vaa duHkhaM sa yOgee paramO mataH || 32 ||

arjuna uvaacha |
yOyaM yOgastvayaa prOktaH saamyEna madhusoodana |
EtasyaahaM na paSyaami chanchalatvaatsthitiM sthiraam || 33 ||

chanchalaM hi manaH kRuShNa pramaathi balavaddRuDham |
tasyaahaM nigrahaM manyE vaayOriva suduShkaram || 34 ||

Sreebhagavaanuvaacha |
asaMSayaM mahaabaahO manO durnigrahaM chalam |
abhyaasEna tu kauntEya vairaagyENa cha gRuhyatE || 35 ||

asaMyataatmanaa yOgO duShpraapa iti mE matiH |
vaSyaatmanaa tu yatataa SakyOvaaptumupaayataH || 36 ||

arjuna uvaacha |
ayatiH SraddhayOpEtO yOgaachchalitamaanasaH |
apraapya yOgasaMsiddhiM kaaM gatiM kRuShNa gachCati || 37 ||

kachchinnObhayavibhraShTaSCinnaabhramiva naSyati |
apratiShThO mahaabaahO vimooDhO brahmaNaH pathi || 38 ||

EtanmE saMSayaM kRuShNa CEttumarhasyaSEShataH |
tvadanyaH saMSayasyaasya CEttaa na hyupapadyatE || 39 ||

Sreebhagavaanuvaacha |
paartha naivEha naamutra vinaaSastasya vidyatE |
na hi kalyaaNakRutkaSchiddurgatiM taata gachCati || 40 ||

praapya puNyakRutaaM lOkaanuShitvaa SaaSvateeH samaaH |
SucheenaaM SreemataaM gEhE yOgabhraShTObhijaayatE || 41 ||

athavaa yOginaamEva kulE bhavati dheemataam |
Etaddhi durlabhataraM lOkE janma yadeedRuSam || 42 ||

tatra taM buddhisaMyOgaM labhatE paurvadEhikam |
yatatE cha tatO bhooyaH saMsiddhau kurunandana || 43 ||

poorvaabhyaasEna tEnaiva hriyatE hyavaSOpi saH |
jignyaasurapi yOgasya SabdabrahmaativartatE || 44 ||

prayatnaadyatamaanastu yOgee saMSuddhakilbiShaH |
anEkajanmasaMsiddhastatO yaati paraaM gatim || 45 ||

tapasvibhyOdhikO yOgee gnyaanibhyOpi matOdhikaH |
karmibhyaSchaadhikO yOgee tasmaadyOgee bhavaarjuna || 46 ||

yOginaamapi sarvEShaaM madgatEnaantaraatmanaa |
SraddhaavaanbhajatE yO maaM sa mE yuktatamO mataH || 47 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

aatmasaMyamayOgO naama ShaShThOdhyaayaH ||6 ||