atha navamOdhyaayaH |

Sreebhagavaanuvaacha |
idaM tu tE guhyatamaM pravakShyaamyanasooyavE |
gnyaanaM vignyaanasahitaM yajgnyaatvaa mOkShyasESubhaat || 1 ||

raajavidyaa raajaguhyaM pavitramidamuttamam |
pratyakShaavagamaM dharmyaM susukhaM kartumavyayam || 2 ||

aSraddadhaanaaH puruShaa dharmasyaasya paraMtapa |
apraapya maaM nivartantE mRutyusaMsaaravartmani || 3 ||

mayaa tatamidaM sarvaM jagadavyaktamoortinaa |
matsthaani sarvabhootaani na chaahaM tEShvavasthitaH || 4 ||

na cha matsthaani bhootaani paSya mE yOgamaiSvaram |
bhootabhRunna cha bhootasthO mamaatmaa bhootabhaavanaH || 5 ||

yathaakaaSasthitO nityaM vaayuH sarvatragO mahaan |
tathaa sarvaaNi bhootaani matsthaaneetyupadhaaraya || 6 ||

sarvabhootaani kauntEya prakRutiM yaanti maamikaam |
kalpakShayE punastaani kalpaadau visRujaamyaham || 7 ||

prakRutiM svaamavaShTabhya visRujaami punaH punaH |
bhootagraamamimaM kRutsnamavaSaM prakRutErvaSaat || 8 ||

na cha maaM taani karmaaNi nibadhnanti dhanaMjaya |
udaaseenavadaaseenamasaktaM tEShu karmasu || 9 ||

mayaadhyakShENa prakRutiH sooyatE sacharaacharam |
hEtunaanEna kauntEya jagadviparivartatE || 10 ||

avajaananti maaM mooDhaa maanuSheeM tanumaaSritam |
paraM bhaavamajaanantO mama bhootamahESvaram || 11 ||

mOghaaSaa mOghakarmaaNO mOghagnyaanaa vichEtasaH |
raakShaseemaasureeM chaiva prakRutiM mOhineeM SritaaH || 12 ||

mahaatmaanastu maaM paartha daiveeM prakRutimaaSritaaH |
bhajantyananyamanasO gnyaatvaa bhootaadimavyayam || 13 ||

satataM keertayantO maaM yatantaScha dRuDhavrataaH |
namasyantaScha maaM bhaktyaa nityayuktaa upaasatE || 14 ||

gnyaanayagnyEna chaapyanyE yajantO maamupaasatE |
EkatvEna pRuthaktvEna bahudhaa viSvatOmukham || 15 ||

ahaM kraturahaM yagnyaH svadhaahamahamauShadham |
mantrOhamahamEvaajyamahamagnirahaM hutam || 16 ||

pitaahamasya jagatO maataa dhaataa pitaamahaH |
vEdyaM pavitramOMkaara Ruksaama yajurEva cha || 17 ||

gatirbhartaa prabhuH saakShee nivaasaH SaraNaM suhRut |
prabhavaH pralayaH sthaanaM nidhaanaM beejamavyayam || 18 ||

tapaamyahamahaM varShaM nigRuhNaamyutsRujaami cha |
amRutaM chaiva mRutyuScha sadasachchaahamarjuna || 19 ||

traividyaa maaM sOmapaaH pootapaapaa yagnyairiShTvaa svargatiM praarthayantE |
tE puNyamaasaadya surEndralOkamaSnanti divyaandivi dEvabhOgaan || 20 ||

tE taM bhuktvaa svargalOkaM viSaalaM kSheeNE puNyE martyalOkaM viSanti |
EvaM trayeedharmamanuprapannaa gataagataM kaamakaamaa labhantE || 21 ||

ananyaaSchintayantO maaM yE janaaH paryupaasatE |
EShaaM nityaabhiyuktaanaaM yOgakShEmaM vahaamyaham || 22||
yEpyanyadEvataa bhaktaa yajantE SraddhayaanvitaaH |
tEpi maamEva kauntEya yajantyavidhipoorvakam || 23 ||

ahaM hi sarvayagnyaanaaM bhOktaa cha prabhurEva cha |
na tu maamabhijaananti tattvEnaataSchyavanti tE || 24 ||

yaanti dEvavrataa dEvaanpitRoonyaanti pitRuvrataaH |
bhootaani yaanti bhootEjyaa yaanti madyaajinOpi maam || 25 ||

patraM puShpaM phalaM tOyaM yO mE bhaktyaa prayachCati |
tadahaM bhaktyupahRutamaSnaami prayataatmanaH || 26 ||

yatkarOShi yadaSnaasi yajjuhOShi dadaasi yat |
yattapasyasi kauntEya tatkuruShva madarpaNam || 27 ||

SubhaaSubhaphalairEvaM mOkShyasE karmabandhanaiH |
saMnyaasayOgayuktaatmaa vimuktO maamupaiShyasi || 28 ||

samOhaM sarvabhootEShu na mE dvEShyOsti na priyaH |
yE bhajanti tu maaM bhaktyaa mayi tE tEShu chaapyaham || 29 ||

api chEtsuduraachaarO bhajatE maamananyabhaak |
saadhurEva sa mantavyaH samyagvyavasitO hi saH || 30 ||

kShipraM bhavati dharmaatmaa SaSvachCaantiM nigachCati |
kauntEya pratijaaneehi na mE bhaktaH praNaSyati || 31 ||

maaM hi paartha vyapaaSritya yEpi syuH paapayOnayaH |
striyO vaiSyaastathaa SoodraastEpi yaanti paraaM gatim || 32 ||

kiM punarbraahmaNaaH puNyaa bhaktaa raajarShayastathaa |
anityamasukhaM lOkamimaM praapya bhajasva maam || 33 ||

manmanaa bhava madbhaktO madyaajee maaM namaskuru |
maamEvaiShyasi yuktvaivamaatmaanaM matparaayaNaH || 34 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

raajavidyaaraajaguhyayOgO naama navamOdhyaayaH ||9 ||