avinayamapanaya viShNO damaya manaH Samaya viShayamRugatRuShNaam |
bhootadayaaM vistaaraya taaraya saMsaarasaagarataH || 1 ||
divyadhuneemakaraMdE parimaLaparibhOgasaccidaanaMdE |
SreepatipadaaraviMdE bhavabhayakhEdacCidE vaMdE || 2 ||
satyapi bhEdaapagamE naatha tavaahaM na maamakeenastvam |
saamudrO hi taraMgaH kvacana samudrO na taaraMgaH || 3 ||
uddhRutanaga nagabhidanuja danujakulaamitra mitraSaSidRuShTE |
dRuShTE bhavati prabhavati na bhavati kiM bhavatiraskaaraH || 4 ||
matsyaadibhiravataarairavataaravataavataa sadaa vasudhaam |
paramESvara paripaalyO bhavataa bhavataapabheetOham || 5 ||
daamOdara guNamaMdira suMdaravadanaaraviMda gOviMda |
bhavajaladhimathanamaMdara paramaM daramapanaya tvaM mE || 6 ||
naaraayaNa karuNaamaya SaraNaM karavaaNi taavakau caraNau |
iti ShaTpadee madeeyE vadanasarOjE sadaa vasatu ||